Book Title: Siddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 04
Author(s): Vimalkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 358
________________ अथ चतुर्थाध्यायस्य चतुर्थः पादः ॥ ३४१ 'इवर्णादेरस्वे०' (१।२।२१) रत् । 'यज-सृज-मृज-राज०' (2191८७) श० → ष० । 'तवर्गस्य श्ववर्ग-ष्टवर्गाभ्यां०' (१।३।६०) त० → ८० । [द्रष्टव्यम्] दृश् । दृश्यते । 'तव्या-ऽनीयौ' (५।१।२७) तव्यप्र० । अनेन अकारागमः । ‘इवर्णादेरस्वे०' (१।२।२१) रत् । 'यज-सृज-मृज-राज-भ्राज०' (२११८७) श० → ष० । 'तवर्गस्य श्चवर्ग-ष्टवर्गाभ्यां०' (११३१६०) त० → ट० । [अद्राक्षीत दृश् । अद्यतनी दि → त् । 'सिजद्यतन्याम्' (३।४।५३) सिच । 'सः सिजस्तेर्दि-स्योः' (४१३१६५) ईत् । अनेन अकारागमः । 'इवर्णादेरस्वे०' (१।२।२१) रत् । 'व्यञ्जनानामनिटि' (४।३।४५) वृ० आ । 'यज-सृज-मृज-राज०' (२।१।८७) श० → ष० । 'ष-ढोः कस्सि' (२।११६२) १० → क० । 'नाम्यन्तस्था०' (२।३।१५) षत्वम् । क-षसंयोगे क्ष० । 'अड् धातोरादि०' (४।४।२९) अट् । [द्रक्ष्यति] दृश् । भविष्यन्ती स्यति । अनेन अकारागमः । 'इवर्णादेरस्वे०' (११२।२१) रत् । 'यज-सृज-मृज-राज०' (२।१८७) श० → ष० । 'ष-ढोः कस्सि' (२।१।६२) १० → क० । 'नाम्यन्तस्था०' (२३१५) षत्वम् । क-षसंयोगे क्ष०। सिरिस्रष्टि] सृज । भृशं पुनः पुनर्वा सृजति । 'व्यञ्जनादेरेकस्वराद०' (३।४।९) य० । 'सन-यडश्च' (४।१३) द्विः । 'ऋतोऽत' (४।११३८) ऋ० → अ० । अनेन अकारागमः । 'इवर्णादेरस्वे स्वरे०' (१२।२१) रत् । 'बहुलं लुप' (३।४।१४) यङ्लुप् । 'रि-रौ च लुपि' (४191५६) "रि" आगमः । वर्त० तिव् । 'यज-सृज-मृज-राज०' (२1१1८७) ज० → ष० । 'तवर्गस्य श्चवर्ग०' (१।३।६०) त० → ८० | [सरिस्रष्टः] सृज् । भृशं पुनः पुनर्वा सृजतः । 'व्यञ्जनादेरेकस्वराद्' (३।४।९) यम० । ‘सन्-यडश्च' (४।१।३) द्वि: । 'ऋतोऽत्' (४११३८) ऋ० → अ० । अनेन अकारागमः । 'इवर्णादेरस्वे०' (११२।२१) रत् । 'बहुलं लुप्' (३।४।१४) यङ्लुप् । 'रि-रौ च लुपि'(४।११५६) “रि" आगमः । वर्त्तः तस् । 'यज-सृज-मृज०' (२।१।८७) ज० → ष० । 'तवर्गस्य श्ववर्ग०' (११३१६०) त० → ट० । [दरिद्रष्टि] 'दृशुं प्रेक्षणे' (४९५) दृश् । भृशं पुनः पुनर्वा पश्यति । 'व्यञ्जनादेरेकस्वराद्' (३।४।९) यड्य० । 'सन्यडश्च' (४११३) द्वि: । 'ऋतोऽत्' (४११३८) ऋ० → अ० । अनेन अकारागमः । 'इवर्णादेरस्वे०' (१।२।२१) रत् । 'बहुलं लुप्' (३।४।१४) यड्लुप् । 'रि-रौ च लुपि' (४।१।५६) “रि" आगमः । वर्त्त तिव् । 'यज-सृज-मृज-राज०' (२।१।८७) श० → ष० । 'तवर्गस्य श्ववर्ग-ष्टवर्गाभ्यां०' (१।३।६०) त० → ट० । [दरिद्रष्टः] दृश । भृशं पुनः पुनर्वा पश्यतः । 'व्यञ्जनादेरेकस्वरा' (३।४।९) यम० । 'सन्-यडश्च' (४।१३) द्विः । 'ऋतोऽत्' (४।१।३८) ऋ० → अ० । अनेन अकारागमः । 'इवर्णादेरस्वे०' (१२।२१) रत् । 'बहुलं लुप्' (३।४।१४) यङ्लुप् । 'रि-रौ च लुपि' (४191५६) "रि" आगमः । वर्त० तस् । 'यज-सृज-मृज०' (२।११८७) श० → ष० । 'तवर्गस्य श्ववर्ग०' (१३।६०) त० → ट० । [सर्जनम्] सृज् । सृज्यते । ‘अनट्' (५।३।१२४) अनटप० → अन । 'लघोरुपान्त्यस्य' (४।३।४) गु० अर् । ‘हादर्ह स्वरस्याऽनु नवा' (१।३।३१) द्वित्वम् । __ [दर्शनम्] दृश् । दृश्यते । ‘अनट्' (५।३।१२४) अनट्प्र० → अन । 'लघोरुपान्त्यस्य' (४।३।४) गु० अर् । 'दिर्ह-स्वरस्याऽनु नवा' (१३।३१) द्वित्वम् । [सृष्टः] सृज्यते स्म । 'क्त-क्तवतू' (५।१।१७४) क्तप्र० → त । 'यज-सृज-मृज-राज-भ्राज०' (२।१९८७) ज० → Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408