Book Title: Siddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 04
Author(s): Vimalkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
अकारादिवर्णक्रमेण सूत्रान्तर्गतोदाहरणसूचिः ।।
३५७
अनीत् ४।३।४५, ४।४।५० अपप्तन्
४।३।१०३ अबिभा .
४।३७८ अनय॑त् ४।४।५० अपमाय
४।३।८८ अबिभयुः ४।२।९३, ४।३।३ अनर्तृतम् ४।३।१४ अपमित्य ४।३।८८ अबिभरुः
४।३।३ अनशताम् ४।३।१०२ अपमृपितं वाक्यमाह ४।३।२८ अबिभस्त्वम्
४।३७९ अनशत् ४।३।१०२ अपस्किरते कुक्कुटो भक्ष्यार्थी ४।४।९५ अबिभ्रजत्
४।२।३ अनशन् ४।३।१०२ अपस्किरते वृषभो हृष्टा ४।४।९५ अबिभ्रसत्
४।२३६ अनशम् ४।३।१०२ अपस्किरते श्वाश्रयार्थी ४।४।९५ अबीभणत्
४।२।३६ अनामि ४।३।५५ अपस्खदमपस्खदम् ४।२।२७ अबीभषत्
४।२।३६ अनायि ४।३।५१ अपस्खदयति ४।२।२७ अबीभसत्
४।२।३६ अनुदत्तम् (२) ४।४।८ अपस्खादमपस्खादम् ४।२।२७ अबुद्ध
४।३।३५ अनुशिष्टिः ४।४।११८ अपस्निहितिः ४।४।३३ अबेभिदम्
४।३।१४ अनुशिष्य ४।४।११८ अपाक्षीत् ४।३।४५ अबोभवम्
४।३।६४ अनूचिवान् ४।४।८२ अपाचि ४।३५० अबोभवुः
४।२।९३ अनूत्तम् ४।४८ अपाठि
४।३।५५ अबोभोत् ४।३।१२, ४।३।६६ अनेनायीत् ४।३।४४ अपात् ४।३।६६ अब्रवम्
४।३।६३ अनेनिजम् ४।३।१४ अपासत पयांसि चैत्रेण ४।३।६६ अब्रवीत्
४।३।६३, ४।४।१ अनेनिजुः ४।२।९३, ४।३।३ अपासीत् वनं वा वस्त्रं वा ४।३।६६ अभजि
४।२।४८ अनेशताम् ४।३।१०२ अपास्खदि ४।२।२७ अभणिषम्
४३/७१ ४।३।१०२ अपास्खादि ४।२।२७ अभविष्यत्
४।४।१ ४।३।१०२ अपास्थत ४।३।१०३ अभाङ्क्षीत्
४।३।४५ अनेशम् ४।३।१०२ अपिपठिषीत् ४।३।४७ अभाजि
४।२।४८ अनैषीत् ४।३।४४ अपिपीडत् ४।२।३६ अभाीत्
४।४।६ अन्दोलितिः ४।४।३३ अपिप्रिणत्
४।२।१८ अभित्त
४।३।३५, ४१३७० अन्नं साधयति सार्मिकेभ्यो दातुम्४।२।११ अपीपचत्
४।२।३५ अभित्थाः
४॥३७० अन्नं सेधयति ४।२।११ अपीपटत् ४३५१ अभित्सत
४।३।७० अन्नम् ४।४।१६ अपीपयत् ४।२।२० अभित्साताम्
४।३७० अन्वलुलोमत् ४।२।३५ अपीपलत् ४।२।१७ अभिनत् त्वम्
४३७९ अन्वशात् ४।३।७८ अपीपिडत् ४।२।३६ अभिनस्त्वम्
४३७९ अन्वशात् त्वम् ४।३१७९ अपुर ४।२।९२ अभिनोऽत्र
४३७९ अन्वशास्त्वम् ४।३।७९ अपुनत ४।२।९६ अभूः
४।३।१२ अन्वियात् ४।३।१०७ अपूर्ट ४।३।३६ अभूताम्
४।३।१२ अपगारमपगारम् ४।२५ अप्लोष्ट
४।३।४४ अभूत् ४।२।४३, ४।३।१२, ४।३।६५, अपगोरमपगोरम ४।२५ अबधि
४।३।५४
४।३।६६, ४।४।१, ४।४।२९ अपचायित: ४।४।७७ अबभाणत् ४।२।३६ अभूवन्
४।२।४३ अपचितः ४।४।७७ अबभाषत् ४।२।३६ अभूवम्
४।२।४३ अपचितिः ४।२।६६ अबभासत् ४।२।३६ अभैत्तम्
४।३७० अपच्छायात् ४।३।९५ अबभ्राजत् ४।२।३६ अभेत्ताम्
४।३७० अपप्तताम् ४।३।१०३ अबभ्रासत्
४।२।३६ अभैत्सीत् ४।३।४५,४।३।७८ अपप्तत् ४।३।१०३ अबभ्रीत् ४।३।४८ अभ्यमितः
४।४।७५
अनेशत् अनेशन्
Jain Education Intemational
For Private & Personal use only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/6c1bc871447b6019c18506ae011185f619dd1b177269e5e878101bf9f1b6001f.jpg)
Page Navigation
1 ... 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408