Book Title: Siddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 04
Author(s): Vimalkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 373
________________ ३५६ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुण्ढिका । अदात् ४।३।६५,४।३।६६ अधिक्षामहि ४।३।७४ अधुक्षामहि ४।३।७४ अदामि ४।२।२६ अधिक्षावहि ४।३।७४ अधुक्षावहि ४।३१७४ अदायि ४।३।५३ अधिक्षि ४।३।७५ अधुक्षि ४।३७५ अदासीत् केदारं भोजनं वा ४।३।६६ अधिगमयतः प्रियम् ४।४।२४ अधुग्ध्वम् ४।३।७४ अदिग्ध ४।३।७४ अधिगमयति प्रियम् ४।४।२४ अधोष्ट ४।४।८५ अदिग्धाः ४।३।७४ अधिगमयन्ति प्रियम् ४।४।२४ अध्यगाताम् ४।४।२३ अदित धनम् ४।३।४१ अधिग्ध्वम् ४।३/७४ अध्यगात् ४।३।६६, ४।४।२३ अदित पुत्रम् ४।३।४१ अधिजगाते ४।४।२६ अध्यगायि भवता ४।४।२३ अदिदीपत् ४।२।३६ अधिजगिरे ४।४।२६ अध्यगीषत ४।४।२८ अदिवहि ४।३।७४ अधिजगिषे ४।४।२६ अध्यगीषाताम् ४।४।२८ अदीदपत् ४।२।२१, ४।२।३५ अधिजगे ४।४।२६ अध्यगीष्ट ४।४।२८, ४.४५६ अदीदिपत् ४।२।३६ अधिजिगमिषति मातुः ४।४।५१ अध्यगीष्यत ४।४।२८ अदीदृशत् ४।२।३७ अधिजिगमिषितव्यम् ४।४।५१ अध्यगीष्यन्त ४।४।२८ अदुः ४।२।९२, ४।३।९४ अधिजिगमिषिता शास्त्रस्य ४।४।५१ अध्यगीष्यताम् ४।४।२८ अदुग्ध ४।३।७४ अधिजिगमिषुः ४।४।५१ अध्यगुः ४।४।२३ अदुग्धाः ४।३।७४ अधिजिगांसते ४।४।२७, ४।४।५१ अध्यजीगपत् ४।४।२७ अदुदूषत् ४।२।४० अधिजिगांसते विद्याम् ४।४।२५ अध्यापयति ४।२।१०, ४।२।२१, अदुद्रुवत् ४।३१ अधिजिगांसमनः ४।४।५१ ४।४।२७ अदुवहि ४।३।७४ अधिजिगांसिष्यते ४।४।५१ अध्यापिपत् ४।४।२७ अदूधुनत् ४।२।१८ अधिजिगांसिष्यमाण: ४।४।५१ अध्यापिपयिषति ४।४।२७ ४।३।४५, ४।३।४७ अधिजिगांस्यते ४।४।५१ अध्याप्य गतः ४।३।८७ अद्धि ४।२।८३ अधिजिगांस्यते याता ४।४।५१ अध्यायन् ४।४।३० अद्यात् ४।२।१२२, ४।४।१६ अधिजिगापयिषति ४।४।२७ अध्यासीन: ४।४।११५ अद्राक्षीत् ४१३१३५, ४।४।१११ अधित भारम् ४।३।४१ अध्ययत ४।४।३० ४।२।९१ अधियन्ति ४।३।१६ अध्ययन ४।४।३० अद्विषुः ४।२।९१ अधियन्तु ४।३।१६ अध्यैषत ४।४।२८ अविष्ट ४।४।८५ अधिष लां स्तनौ वत्सेन ४।३।६७ अध्येषाताम् ४।४।२८ अधाक्षीत् ४।३।४७, ४।३।४९ अधीत ४।३।२० अध्यष्ट ४।४।२८ अधात् ४।३।६६, ४।३।६७ अधीर्यान्त ४।३।१६ अध्यष्यत ४।४।२८ अधायि ४।३१५३ अधीयन्तु ४।३।१६ अध्येष्यन्त ४।४।२८ अधाविषुः ४।४।८५ अधीयन सिद्धान्तम् ४।३।२० अध्यष्येताम् ४।४।२८ अधाविष्टाम ४।४।८५ अधीयानः ४।३।२० अध्वरिषाताम् ४।४:३७ अधावीत ४।४।८५ अधुः ४।२।९२ अध्याषीत ४।४।३७ अधासीत् ४।३।४१ अधुक्षत ४।३।७४, ४।३।७५ अध्वृषातान ४४।३७ अधिक्षत ४।३।७४, ४।३७५ अधुक्षथाः ४।३।७४ अनासषुः ४१४८६ अधिक्षथा. ४।३।७४ अधुक्षध्वम् ४।३।७४ अनंसिष्टाम् ४।४८६ अधिक्षध्वम . : ४१३१७४ अधुक्षन्त ४।३।७५ अनंसीत् अधिक्षाताम ४१३१७५ अधुक्षाताम् ४।३।७५ अनंस्त दण्डः स्वयमेव ४४१८६ अधिक्षाथाम् ४१३१७५ अधुक्षाथाम् ४।३१७५ अनतिष्यत् ४।४।५० अदेवीत् अद्विषन् Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org


Page Navigation
1 ... 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408