Book Title: Siddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 04
Author(s): Vimalkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 369
________________ श्री सिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्डिका । [लोलूः] ‘लूग्श् छेदने’ (१५१९) लू । भृशं पुनः पुनर्वा लुनाति । 'व्यञ्जनादेरेकस्वरा० ' ( ३।४।९) य० । 'सन्यश्च' (४।१।३) द्विः । 'ह्रस्वः' ( ४|१|३९ ) ह्रस्वः । 'आ-गुणावन्यादेः' (४/१/४८) गु० ओ । लोलूयते क्विप् । 'अतः ' ( ४ | ३ |८२) अलुक् । अनेन यलुक् । ३५२ [बोभूः] ‘भू सत्तायाम्’ (१) भू । भृशं पुनः पुनर्वा भवति । 'व्यञ्जनादेरेकस्वराद्० ' ( ३।४।९) य० । 'सन्-यङश्च ' (४।१।३) द्विः । ‘ह्रस्वः' (४।११३९) ह्रस्वः । द्वितीय-तुर्ययोः पूर्वौ' (४।१।४२) भ० ब० । 'आ-गुणावन्यादेः' (४।१।४८) गु० ओ । बोभूयते क्विप् । 'अतः ' ( ४।३।८२) अलुक् । अनेन यलुक् । [लून्युः] ‘लूग्श् छेदने' (१५१९) लू । लूयते स्म । 'क्तक्तवतू' (५।१।१७४) क्तप्रत । ॠ ल्वादेरेषां तो नोऽप्रः' (४।२।६८) त० न० । लूनमिच्छति । 'अमाव्ययात् क्यन् च' ( ३।४।२३) क्यन्प्र०य । 'क्यनि' (४।३।११२) अ० → ई० । लूनीयतीति क्विप् । 'अतः ' (४।३।८२) अलुक् । अनेन यलुक् । पञ्चमी इसि । 'योऽनेकस्वरस्य ' (२।१।५६) यत्वम् । 'खि-ति- खी-तीय उर्' (१।४।३६ ) इसि० उ० । [पून्युः ] 'पूग्श् पवने' (१५१८) पू । पूयते स्म । 'क्त-क्तवतू' (५।१।१७४) क्तप्र० त । ॠ ल्वादेरेषां तो नोऽप्रः ' (४।२।६८) त० न० । पूनमिच्छति । 'अमाव्ययात् क्यन् च' ( ३।४।२३) क्यन्प्र०य । 'क्यनि' (४।३।११२) अ० → ई० । पूनीयतीति क्विप् । 'अतः ' ( ४।३।८२) अलुक् । अनेन यलुक् । पञ्चमी इसि । 'खि-ति-खी-तीय उर्' (१।४।३६ ) इसि० उ० । 'योऽनेक०' (२।१।५६ ) यत्वम् । [सुतेः] 'तेवृङ् देवने' (८१६) तेव्, सुपूर्व० । सुतेवते । 'मन् वन्- क्वनिप् -विच् क्वचित्' (५।१।१४७) विच्प्र० । अनेन वलुक् । 'अप्रयोगीत्' (१।१।३७) विच्लुक् । [सुदेः] तेवृङ् (८१६) - ‘देवृङ् देवने' (८१७) देवू, सुपूर्व० । सुदेवते । 'मन्-वन्- क्वनिप्-विच् क्वचित्' (५।१।१४७) विप्र० । अनेन लुक् । 'अप्रयोगीत्' (१११।३७) विच्लुक् । [क्नूय्यते] क्नूय् । वर्त्त० ते । 'क्यः शिति' (३।४।७०) क्यप्र० य । [सेव्यते] पेवृङ् (८१८) - 'सेवृङ् सेवने' (८१९ ) सेव् । वर्त्त ० ते । 'क्यः शिति' (३।४।७०) क्यप्र० → य । [ क्नूयिता ] क्नूय् । श्वस्तनी ता । 'स्ताद्यशितोऽत्रोणादेरिट्' (४।४।३२ ) इट् । [देविता] दिव् । श्वस्तनी ता । 'स्ताद्यशितोऽत्रोणादेरिट्' (४।४१३२) इट् । 'लघोरुपान्त्यस्य' (४।३।४) गु० ए । [ब्रश्चकः ] 'ओवस्चौत् छेदने ' (१३४१) वस्च् । वृश्चतीति । 'णक-तृचौ' (५।१।४८ ) णकप्र० अक छ । कृतः कीर्त्तिः || ४|४|१२२।। [कृतः ] कृत् षष्ठी स् । [कीर्त्तिः ] कीर्त्ति प्रथमा सि । [कीर्त्तयति] 'कृतण् संशब्दने' (१६४९ ) कृत् । 'चुरादिभ्यो णिच्' ( ३।४।१७) णिच्प्र० । अनेन कीर्त्त० | वर्त्त० तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१ ) शव् । 'नामिनो गुणोऽक्ङिति' ( ४।३।१) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय् । [कीर्त्तयतः ] कृत् । · चुरादिभ्यो णिच्' ( ३।४।१७) णिच्प्र० । अनेन कीर्त्त० । वर्त्त० तस् । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408