Book Title: Siddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 04
Author(s): Vimalkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 329
________________ ३१२ [हृषेः ] हृषि पञ्चमी इसि । [केशलोमविस्मयप्रतिघाते] केशाश्च लोमानि च विस्मयश्च प्रतिघातश्च = केशलोमविस्मयप्रतिघातम्, तस्मिन् । [हृष्टाः केशाः, हृषिताः केशाः ] 'हषू अलीके' (५३५) हृप् । तुषं (१२१३)- 'हृषच् तुष्टी' (१२१४) हृष् । हर्षन्ति । हृष्यन्तीत्येवंशीलाः । 'ज्ञानेच्छाऽर्चाऽर्थ-जीच्छील्यादिभ्यः क्तः' (५१२।९२) प्र० त । प्रथमा जस् । केश प्रथमा जस् । 'स्ताद्यशितोऽत्रोणादेरिट्' (४।४।३२) इट् । हृषेः केश-लोम-विस्मय- प्रतिघाते ||४|४|७६ ॥ [हृष्टानि, हृषितानि लोमानि ] हृष्यते स्म । क्तप्र० त । हर्षति स्म । क्तप्र० । जस् । लोमन् जस् । [हृष्टं, हृषितं लोमभिः ] हृष्यते स्म = हृष्टम् । क्तप्र० → त । [हृष्ट:, हृषितश्चैत्रः ] हृष्यति स्म । 'गत्यर्था - ऽकर्मक-पिव-भुजेः' (५19199) क्तप्र० । चि ( चैत्र प्रथमा सि । विस्मित इत्यर्थः । [हष्टा, हृषिता दन्ताः ] हृष्यन्ति स्म । आम्लादिना हृष्टाः → त । दन्त प्रथमा जस् । प्रतिहता इत्यर्थः ॥छ । श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्डिका । तस्मात् । अपचितः || ४|४|७७॥ [ अपचितः ] अपचित अखण्डमिदम् । प्रथमा सि । 'सो रुः ' (२।१।७२ ) स०र० । [अपचितः, अपचायितः] ‘चायृग् पूजा- निशामनयोः' (९१७) चाय्, अपपूर्व० । अपचाय्यते स्म । 'क्त-क्तवतू' (५।१।१७४) क्तप्र० त । अनेन इडभावः चाय्० चि० आदेशो वा । 'स्ताद्यशितोऽत्रोणादेरिट्' (४।४।३२) इट् द्वितीये ॥ छ ॥ हृषिताः । ' गत्यर्था - ऽकर्मक-पिब-भुजेः' (५।१।११) क्तप्र० सृजि-दृशि - स्कृ- स्वराऽत्वतस्तृज्नित्याऽनिटस्थवः ॥ ४४ ॥७८॥ [सृजिदृशिस्कृस्वराऽत्वतः ] अतु विद्यते येषां तेऽत्वतः, सृजिश्च दृशिश्च स्कृश्च स्वरश्च अत्वतश्च = सृजिदृशिस्कृस्वराऽत्वत्, तस्मात् । [तृनित्याऽनिटः ] न विद्यते इट् यस्य तत् = अनिट् नित्यमनिट् = नित्यानिट्, तृचि नित्याऽनिट् = तृज्नित्याऽनिट्, Jain Education International [थवः ] थव् षष्ठी डस् । [सस्रष्ठ, ससर्जिथ] 'सृजीं(जं) त् विसर्गे' (१३४९) सृज् । परोक्षा थव् । 'द्विर्धातुः परोक्षा-ङे प्राक् तु स्वरे स्वरविधेः’ (४।१1१) "सृज 'द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । 'ऋतोऽत्' (४।१।३८) ऋ० अ० । 'अ सृजि-दृशोऽकिति' (४|४|१११ ) अकारागमः । अनेन वा इट । 'लघोरुपान्त्यस्य' (४।३।४) गु० अर् । 'यज- सृज- मृज- राज० ' (२।१।८७) ज० ष० । ' तवर्गस्य श्चवर्ग-ष्टवर्गाभ्यां०' (१।३।६० ) थ० ठ० । [दष्ठ, ददर्शिथ ] 'दृशं प्रेक्षणे' (४९५) दृश् । परोक्षा थव् । द्विर्धातुः परोक्षा-डे० ' (४।१1१) द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । 'ऋतोऽत्' (४।१।३८) ऋ० अ० । 'अः सृजि-दृशोऽकिति' (४|४|१११) अकारागमः । रत्वम् । अनेन वा इट् । 'लंघोरुपान्त्यस्य' (४।३।४) गु० अर् । 'यज- सृज-मृज-राज० ' (२।१।८७) श० ष० । 'तवर्गस्य श्चवर्ग०' (१।३।६०) थ० ठ० । For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408