Book Title: Siddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 04
Author(s): Vimalkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
अथ चतुर्थाध्यायस्य चतुर्थः पादः ॥
अ० → इ० । 'अड् धातोरादि०' (४।४।२९) अट् ।
[संकृतिः ] संकरणं [संकरः ] 'कृत् विक्षेपे' (१३३४) कृ, सम्पूर्व० । संकरणं अल्प्र० अ । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० अर् ।
=
संकृतिः । गर्गादिगणपठितत्वात् गर्गादि० क्तिप्र० →ति ।
[ परिकरः ] कृ, परिपूर्व० । परिकरणं 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० अर् ।
[ संकारः ] कृ, सम्पूर्व० । संकरणं = संकारः । बहुलाधिकारात् घञ्प्र० । 'नामिनोऽकलि-हले : ' ( ४।३।५१) वृ०
आर् ।
=
संकरः । 'युवर्ण-वृ-दृ-वश-रण-गमृद्-ग्रहः' (५।३।२८)
[समचिस्करत्] स्सडिति द्विसकारनिर्देशात् समचिस्करदित्यादौ षो न भवति । अस्य साधना पूर्ववत् ।
टकार: 'स्सटि समः ' (१।३।१२ ) इत्यत्र विशेषणार्थः ॥ छ।।
Jain Education Intemational
परिकरः । 'युवर्ण-वृ-दृ-वश-रण-गमृद्-ग्रहः' (५।३।२८) अल्प्र० अ ।
उपाद् भूषा-समवाय- प्रतियत्न-विकार-वाक्याऽध्याहारे ||४|४|१२||
३२९
[ उपात्] उप पञ्चमी इसि ।
[भूषासमवायप्रतियत्नविकारवाक्याऽध्याहारे] भूषा च समवायश्च प्रतियत्नश्च विकारश्च वाक्याऽध्याहारश्च = भूषा समवायप्रतियत्नविकारवाक्याऽध्याहारम्, तस्मिन् ।
भूषा = अलङ्कारः [कन्यामुपस्करोति] कन्या द्वितीया अम् । उप-कृ । अनेन स्स० सू० । वर्त्त० तिव् । 'कृग्तनादेरुः' ( ३।४।८३) उप्र० । 'नामिनो गुणोऽक्ङिति' (४१३११) गु० अर् । 'उ-श्नोः' (४।३।२) गु० ओ । भूषयतीत्यर्थः । समवायः = समुदायः [तत्र न उपस्कृतम् ] तद् । तस्मिन् = तत्र । 'सप्तम्याः' (७।२।९४) त्रप्प्र० । प्रथमा सि । ‘अव्ययस्य' (३।२।७) सिलुप् । अस्मद् षष्ठी आम् । 'पदाद् युग्विभक्त्यैकवाक्ये वस्- नसौ बहुत्वे' (२1१।२१) आम्ह नसादेशः । कृ, उपपूर्व० । उपस्क्रियते स्म । क्तप्र० त । सि-अम् । समुदितमित्यर्थः ।
पुनर्यत्नः = प्रतियत्नः । सतोऽर्थस्य संबंधाय वृद्धये तादवस्थ्याय वा समीहा = प्रतियत्नः [ एधोदकस्योपस्कुरुते ] |एधाश्च उदकं च = • एधोदकम्, उपस्कुरुते । 'गन्धना -ऽवक्षेप-सेवा-साहस-प्रतियत्न-प्रकथनोपयोगे' (३ । ३ । ७६) इत्यात्मनेपदम् । तत्र प्रतियतत इत्यर्थः ।
P. 'क्लीवे क्तः' (५|३|१२३) क्तप्र० → त ।
[उपस्कृतं भुङ्क्ते] उपस्क्रियते स्म । 'क्तक्तवतू' (५।१।१७४) क्तप्र० त, भुङ्क्ते विकृतमित्यर्थः । गम्यमानार्थस्य वाक्यैकदेशस्य स्वरूपेणोपादानं वाक्याऽध्याहारः
[उपस्कृतं जल्पति] उपस्क्रियते स्म । क्तक्तवतू' (५1१।१७४) क्तप्र० →त । द्वितीया अम् ।
[सोपस्काराणि सूत्राणि] उपस्करणं = उपस्कारः । भावा- ऽकर्त्री : ' ( ५।३।१८ ) घञ्प्र० । 'नामिनोऽकलि-हले ः ' ( ४ | ३ |५१) वृ० आर् । सह उपस्कारेण वर्त्तन्ते सोपस्काराणि सूत्राणि । सवाक्याध्याहाराणीत्यर्थः ॥ छ।
-
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/a008840e9f30ddb82268c976e7ec49b93553175e2c391998768d8c11aaa215d2.jpg)
Page Navigation
1 ... 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408