Book Title: Siddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 04
Author(s): Vimalkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
३०१
अथ चतुर्थाध्यायस्य चतुर्थः पादः ॥
डीयेति श्यनिर्देशात् डयतेरिडेव
[डयितः] 'डीङ् विहायसां गतौ' (५८८) डी । डयते स्म । 'गत्या -ऽकर्मक-पिव-भुजेः' (५1१1११) क्तप० →त । 'स्ताद्यशितोऽत्रोणादेरिट' (४।४।३२) इट् । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय् ।
[डयितवान्] डी । डयते स्म । 'क्त-क्तवतू' (५।११७४) क्तवतुप्र० → तवत् । 'स्ताद्यशितोऽत्रोणादेरिट' (४।४।३२) इट् । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ए । 'एदैतोऽयाय' (१।२।२३) अय् ।
[डयिता] डी । श्वस्तनी ता । 'स्ताद्यशितोऽत्रोणादेरिट्' (४।४।३२) इट् । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ए । ‘एदैतोऽयाय' (१।२।२३) अय् ।
[श्वयिता] श्चि । श्वस्तनी ता । ‘स्ताद्यशितोऽत्रोणादेरिट' (४।४।३२) इट् । नामिनो गुणोऽक्डिति' (४।३।१) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय् ।
[लज्जिता] लस्ज् । श्वस्तनी ता । ‘स्ताद्यशितोऽत्रोणादेरिट्' (४।४।३२) इट् । 'सस्य श-पो' (१।३६१) स० → श० । “दन्त्यापदिष्टं कार्यं तालव्यस्यापि भवति" 'तृतीयस्तृतीय-चतुर्थे' (११३१४९) श० → ज० ।
[चरीकृत्तः] 'कृतैत् छेदने' (१३२५) कृत् । भृशं पुनः पुनर्वा कृन्तति । 'व्यञ्जनादेरेकस्वरा' (३।४।९) यड्य० । 'बहुलं लुप्' (३।४।१४) यङ्लुप् । 'सन्-यङश्च' (४१३) द्विः । 'ऋतोऽत्' (४1१1३८) ऋ० → अ० । 'रि-रौ च लुपि' (४।१।५६) “री" आगमः । ‘क-ङश्च-ञ्' (४।१।४६) क० → च० । चरीकृत्यते स्म । 'क्त-क्तवतू' (५।१।१७४) क्तप्र० → त ।
[चरीकृत्तवान्] चरीकर्ति स्म । ‘क्त क्तवतू' (५।१।१७४) क्तवतुप्र० → तवत् ।
निरीनृत्तः] 'नृतैच् नर्तने' (११५२) नृत् । भृशं पुनः पुनर्वा नृत्यति । 'व्यञ्जनादेरेकस्वरा' (३।४।९) यङ्प्र० । 'बहुलं लुप्' (३।४।१४) यड्लुप् । सन्-यडश्च (४।१३) द्विः । 'ऋतोऽत्' (४।१।३८) ऋ० → अ० । 'रि-रौ च लुपि' (४।११५६) “री" आगमः । नरीनृत्यते स्म । 'क्त क्तवतू' (५।११७४) क्तप्र० → त ।
[नरीनृत्तवान् नरीनति स्म । 'क्त-क्तवतू' (५1१1१७४) क्तवतुप्र० → तवत् ।
चिरीचत्तः] 'चूतैत् हिंसा-ग्रन्थयोः' (१३६९) चूत् । भृशं पुनः पुनर्वा घृतति । 'व्यञ्जनादेरेकस्वराद०' (३।४।९) यप्र० । 'बहुलं लुप्' (३।४।१४) यङ्लुप् । 'सन्-यडश्च' (४१३) द्विः । 'ऋतोऽत्' (४।११३८) ऋ० → अ० । 'रिरौ च लुपि' (४११५६) "री" आगमः । चरीत्यते स्म । 'क्त-क्तवतू' (५/११७४) क्तप्र० → त ।
[चरीवृत्तवान चरीचर्ति स्म । 'क्त-क्तवतू' (५।१।१७४) क्तवतुप्र० → तवत् । इत्यत्रानेकस्वरत्वेऽपीटप्रतिषेधः ।।छ।।
वेटोऽपतः ।।४।४।६२।।
[वेटः] वा-विकल्पेन इट् यस्मात् सः = वेट, तस्मात् । [अपतः] न पत् = अपत्, तस्मात् ।
[रुद्धः] 'रधौच हिंसा-संराद्ध्योः ' (११८८) र । रध्यते स्म । 'गत्यर्था-ऽकर्मक-पिव-भुजेः' (५1१1११) क्तप० → त । 'अधश्चतुर्थात् तथोर्धः' (२।१७९) त० → ध० । 'तृतीयस्तृतीय-चतुर्थे' (११३१४९) ध० → द० ।
P.
रध्यति स्म ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408