SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ अथ चतुर्थाध्यायस्य चतुर्थः पादः ॥ ३०३ [समर्णः] 'अर्द गति-याचनयोः' (३०१) अर्द, समपूर्व० । समर्दते(ति) स्म । 'क्त-क्तवतू' (५1१1१७४) क्तप्र० → त । ‘रदादमूर्छ-मदः क्तयोर्दस्य च' (४।२।६९) द-त० → न० । 'र-वर्णान्नो ण एकपदेऽनन्त्यस्या-उल-च-ट-तवर्ग-श-सान्तरे' (२१३।६३) न० →ण० । 'तवर्गस्य श्चवर्ग०' (१३१६०) न० → ण० । [समर्णवान्] सम्-अर्दु । समर्दते(ति) स्म । 'क्त-क्तवतू' (५।१।१७४) क्तवतुप्र० → तवत् । ‘रदादमूर्च्छ-मद:०' (४।२।६९) द-त० → न० । 'र-वर्णान्नो ण०' (२।३।६३) न० → ण० । 'तवर्गस्य श्चवर्ग०' (१।३।६०) न० → ण० । प्रथमा सि । 'ऋदुदितः' (१।४।७०) नोऽन्तः । ‘अभ्वादेरत्वसः सौ' (१।४।९०) दीर्घः । 'दीर्घयाब्०' (१।४।४५) सिलुक् । 'पदस्य' (२।१।८९) तलोपः । न्यणः] नि-अर्द ।+ न्यदते(ति) स्म । 'क्त-क्तवतू' (५1१1१७४) क्तप्र० →त । 'रदादमूर्छ-मद: क्तयोर्दस्य च' (४।२।६९) द-त० → न० । 'र-वर्णान्नो ण०' (२।३।६३) न० → ण । 'तवर्गस्य श्ववर्ग०' (१।३।६०) न० → ण० । [न्यपर्णवान] नि-अर्दु । न्यर्दते(ति) स्म । 'क्त-क्तवतू' (५।१।१७४) क्तवतुप्र० → तवत् । 'रदादमूर्छ-मद:०' (४।२।६९) द-त० → न० । 'र-षवृर्णान्नो ण०' (२।३।६३) न० → ण० । 'तवर्गस्य श्चवर्ग०' (१।३६०) न० → ण० । प्रथमा सि । 'ऋदुदितः' (१।४।७०) नोऽन्तः । 'अभ्वादेरत्वसः सौ' (१।४।९०) दीर्घः । 'दीर्घयाब०' (१।४।४५) सिलुक् । 'पदस्य' (२।१।८९) तलोपः । [व्यर्णः] वि-अश् । व्यर्दते(ति) स्म । 'क्त-क्तवतू' (५।१।१७४) क्तप्र० → त । 'रदादमूर्छ-मदः क्तयोर्दस्य च' (४।२।६९) द-त० → न० । 'र-वर्णान्नो ण०' (२।३।६३) न० →ण० । 'तवर्गस्य श्चवर्ग०' (१।३।६०) न० →ण० । [व्यर्णवान् वि-अश् । व्यर्दते(ति) स्म । 'क्त-क्तवतू' (५1१।१७४) क्तवतुप्र० → तवत् । ‘रदादमूर्छ-मदः क्तयोर्दस्य च' (४।२।६९) द-त० → न० । 'र-पृवर्णान्नो ण' (२३१६३) न० →ण० | 'तवर्गस्य श्ववर्ग०' (१३।६०) न० → ण० । प्रथमा सि । 'ऋदुदितः' (१।४।७०) नोऽन्तः । 'अभ्वादेरत्वसः सौ' (१।४।९०) दीर्घः । 'दीर्घड्याब्०' (१।४।४५) सिलुक । ‘पदस्य' (२।१८९) तलोपः ।। [अर्दितः] अद्यते स्म । क्तप्र० → त । 'स्ताद्यशितोऽत्रोणादेरिट' (४।४।३२) इट् ।।छ।। अविदूरेऽभेः ॥४।४।६४।। [अविदूरे] विशेषेण पूर्व-दूरं = विदूरम्, न विदूरमविदूरम्, तस्मिन् । [अभेः] अभि पञ्चमी इसि । विदूरमतिविप्रकृष्टम्, ततोऽन्यदविदूरम् । [अभ्यर्णम] 'अर्द गति-याचनयोः' (३०१) अर्द, अभिपूर्व०19 अभ्यर्यते स्म । 'क्त-क्तवतू' (५/११७४) क्तप्र० → त । ‘रदादमूर्छ-मदः क्तयोर्दस्य च' (४।२।६९) द-त० → न० । 'र-वर्णान्नो ण०' (२।३।६३) न० →ण० । 'तवर्गस्य श्ववर्ग०' (१।३।६०) न० →ण० । सि-अम् । अविदूरमित्यर्थः । P. समर्दति स्म । 'गत्यर्था०' (५।१।११) क्तप्र० → त । P. + न्यदति स्म । 'गत्यर्था०' (५।१1११) क्तप्र० → त । P. अभ्यदति स्म । 'गत्यर्था०' (५।१।११) क्तप्र० → त । Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.003294
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 04
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2011
Total Pages408
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy