Book Title: Siddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 01
Author(s): Vimalkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
अथ द्वितीयाऽध्यायस्य प्रथमः पाद: ।।
१८९
[चतुर्थः स्ध्वोश्च प्रत्यये] चतुर्थ प्रथमा सि । स् च ध्व् च = स्ध्वौ, तयोः = स्ध्वोः, सप्तमी ओस् । च प्रथमा सि । प्रत्यय सप्तमी ङि ।
[पर्णधुट्] 'गुहौग् संवरणे' (९३५) गुह्, पर्णपूर्व० । पर्णानि गूहते-गृहतीति क्विप् पर्णघुट् । 'अप्रयोगीत्' (१।१।३७) क्विप्लोपः । प्रथमा सि । 'दीर्घड्याब'-(१।४।४५) सिलोपः । 'हो धुट्-पदान्ते' (२१/८२) ह० → ढ० । अनेन ग० → घ० । 'धुटस्तृतीयः' (२।१७६) ढ० → ड० । 'विरामे वा' (१।३।५१) ड० → ट० ।
[पर्णघडभ्याम] पर्णानि गृहतः इति क्विप पर्णगृहौ, ताभ्यां = पर्णघडभ्याम | 'अप्रयोगीत' (१1१1३७) क्विपलोपः । 'हो धुट्-पदान्ते' (२।१।८२) ह० → ढ० । अनेन ग० → घ० । 'धुटस्तृतीयः' (२।१।७६) ढ० → ड० ।
[पर्णघुट्त्वम्] पर्णगुहो भावः । 'भावे त्व-तल्' (७।१।५५) त्वप्र० । प्रथमा सि । ‘अतः स्यमोऽम्' (१।४।५७) अम् ।
[तुण्ढिप्] तुण्डि मांडियइ । तुण्डिरस्यास्ति । 'वलि-वटि-तुण्डेर्भः' (७।२।१६) भप्र० । तुण्डिभमाऽचष्टे । 'णिज्बहुलं नाम्नः कृगादिषु' (३।४।४२) णिच्प्र० । 'त्रन्त्यस्वरादेः' (७।४।४३) अलोपः । तुण्डिभयतीति क्विप् । 'अप्रयोगीत्' (१।१।३७) क्विप्लोपः । ‘णेरनिटि' (४।३।८३) णिज्लोपः । प्रथमा सि । दीर्घड्याध०' (१।४।४५) सिलोपः । अनेन ड० → ढ० । 'धुटस्तृतीयः' (२११७६) भ० → ब० । 'विरामे वा' (१३५१) ब० → प० ।
[तुण्ढिपत्वम्] तुण्डिभो भावः । 'भावे त्व-तल्' (७।११५५) त्वप्र० ।
गोधुक] 'दुहीक क्षरणे' (११२७) दुह, गोपूर्व० । गां दोग्धीति क्विप् गोधुक् । 'अप्रयोगीत्' (११।३७) विप्लोपः । प्रथमा सि । 'दीर्घड्याब्०' (१।४।४५) सिलोपः । 'भ्वादेर्दादेर्घः' (२।१८३) ह० → घ० । अनेन द० → ध० । 'धुटस्तृतीयः' घ० → ग० । 'विरामे वा' (१३.५१) ग० → क० ।
[गोधुग्भ्याम्] गां दोग्धः इति क्विप् गोदुहौ, ताभ्यां = गोधुग्भ्याम्, तृतीया भ्याम् । 'भ्वादेदिर्घः' (२।१८३) ह. → घ० । अनेन द० →ध० । 'धुटस्तृतीयः' (२।१७६) घ० → ग० ।
[गोधुकत्वम्] गोदुहो भावः । 'भावे त्व-तल्' (७५५) त्वप्र० ।
गर्धप] गर्दभमाचष्टे । 'णिजबहलं०' (३।४।४२) णियप्र० । 'अन्त्यस्वरादेः' (७।४।४३) अलोपः । गर्दभयतीति स्विप गर्धप । 'णेरनिटि' (४।३।८३) णिज्लोपः । 'अप्रयोगीत' (१1१।३७) क्विपलोपः । प्रथमा सि । 'दीर्घङ्या' (१।४।४५) सिलोपः । अनेन द० → ध० । 'धुटस्तृतीयः' (२१७६) भ० → ब० । 'विरामे वा' (११३५१) ब० → प० ।
गर्धब्भ्याम्] गर्दभयतः इति क्विप् गर्दभी, ताभ्यां = गर्धब्भ्याम्, तृतीया भ्याम् । अनेन द० → ध० । 'धुटस्तृतीयः' (२।१७६) भ० → ब० ।
[गर्धपत्वम्] गर्दभो भावः । 'भावे त्व- तल्' (७191५५) त्वप्र० ।
[धर्मभुत्] 'बुधिं ज्ञाने' (१२६२) बुध्, धर्मपूर्व० । धर्म बुध्यते इति क्विप् धर्मभुत् । 'अप्रयोगीत्' (१।१।३७) क्विप्लोपः । प्रथमा सि । दीर्घड्याब्०' (१।४।४५) सिलोपः । अनेन ब० → भ० । 'धुटस्तृतीयः' (२।११७६) ध० - द० । 'विरामे वा' (१।३।५१) द० → त० ।
[धर्मभुत्त्वम्] धर्मबुधो भावः । 'भावे त्व-तल्' (७।१।५५) त्वप्र० ।
[निघोक्ष्यते 'गुहौग संवरणे' (९३५) गुहू, निपूर्व० । भविष्यन्ती स्यते । 'लघोरुपान्त्यस्य' (४।३।४) गु० उ०ओ० । 'हो धुट-पदान्ते' (२११८२) ह० → ढ० । अनेन म० → घ० । 'ष-ढोः कस्सि' (२११६२) ढ० →क० ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252