Book Title: Siddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 01
Author(s): Vimalkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
अथ द्वितीयाऽध्यायस्य प्रथमः पादः ।।
नलोपः ।
[वृक्णः] ‘ओवस्चौत् छेदने' (१३४१) वस्च् । 'सस्य श-षौ' (१।३६१) स० → श० । वृश्च्यते स्म । 'क्तक्तवतू' (५1१1१७४) क्तप्र० → त० । ‘ग्रह-वस्च-भ्रस्ज-प्रच्छ:' (४।१1८४) य्वृद् वृ० । 'सूयत्याद्योदितः' (४।२७०) त०
→ न० । दन्त्यापदिष्टकार्यं तालव्यस्यापि भवति इति तस्य दर्शितं दन्तस्य ककुङ् श्वकुङ् इति पठितस्य वस्केः इति वेदितव्यमिति शेषः । अनेन सलोपः । 'च-जः क-गम्' (२1१1८६) च० → क० । 'स्-वर्णान्नो ण०' (२१३।६३) न० → ण । प्रथमा सि ।
[मूलवृट्] मूलं वृश्चतीति क्विप् मूलवृट् । ‘ग्रह-वस्व-भ्रस्ज-प्रच्छः' (४११६८४) प्वद् वृ० । [मूलवृड्भ्याम्] मूलं वृश्चतः इति क्विप् मूलवृश्चौ, ताभ्यां । 'ग्रह-वस्च-भ्रस्ज-प्रच्छः' (191८४) वृद् वृ० ।
[भृष्टः] 'भ्रस्जीत् पाके' (१३१६) भ्रस्ज् । भृज्यते स्म । 'क्त-क्तवतू' (५1१1१७४) क्तप्र० → त० । 'ग्रह-वस्वभ्रस्ज-प्रच्छः' (४।१।८४) वृद् भृ० । 'यज-सृज-मृज०' (२११८७) ज० → ष० । 'तवर्गस्य श्ववर्ग०' (१३१६०) त० → ट० ।
[भृष्टवान् भृज्यते स्म । 'क्त-क्तवतू' (५1१1१७४) क्तवतुप० । [यवभृट्] यवान् भृज्जतीति क्विप् यवभृट् । 'अप्रयोगीत्' (१।१।३७) क्विप्लोपः । [यवभृड्भ्याम्] यवान् भृज्जतः इति क्विप् यवभृज्जौ, ताभ्याम् । 'अप्रयोगीत्' (१११३७) क्विप्लोपः ।
[तष्टः] 'तक्षौ तनूकरणे' (५७१) तक्ष् । तक्षते(ति) स्म, तक्ष्णोति स्म । 'क्त-क्तवतू' (५।१।१७४) क्तप्र० → त० । अनेन ।
[काष्ठलट्] काष्ठनि तक्ष्णोतीति क्विप् काष्ठतट् । 'अप्रयोगीत्' (१1१३७) क्विप्लोपः । [काष्टतड्भ्याम] काष्ानि तक्ष्णुतः इति क्विप् काष्ठतक्षौ, ताभ्याम् । 'अप्रयोगीत्' (१1१1३७) क्विपलोपः ।
[अष्टः] 'अक्षौ व्याप्तौ च' (५७०) अक्ष । अक्षति स्म । अक्षणोति स्म । 'क्त-क्तवतू' (५1१1१७४) क्तप्र० →त०। अनेन कलोपः । 'तवर्गस्य श्ववर्ग०' (१।३।६०) त० → ट० ।
[अष्टवान् अक्षति स्म । अक्ष्णोति स्म । क्त-क्तवतू (५1१1१७४) क्तवतुप्र० । [तृणाट्] तृणान्यक्ष्णोतीति क्विप् तृणाट् । [तृणाड्भ्याम् तृणान्यक्षतः इति क्विप् तृणाक्षौ, ताभ्याम् ।
[तृणाटकल्पः] ईषदपरिसमाप्तस्तृणाट् = तृणाटकल्पः । 'अतमबादेरीषदसमाप्ते कल्पप्-देश्यप्-देशीयर्' (७।३।११) कल्पप्प्र० → कल्प० ।
[आचष्टे] 'चक्षिक व्यक्तायां वाचि' (११२२) चक्ष्, आङ्यूर्व० । वर्त० ते । अनेन कलोपः ।
[साता] 'षणूयी दाने' (१५००) षण् । 'षः सोऽष्ट्यै-ष्टिव-ष्वष्कः' (२३१९८) सन् । सन्यते स्म । 'गत्यर्था-ऽकर्मकपिब-भुजेः' (५।१११) क्तप्र० → त० । 'आः खनि-सनि-जनः' (४।२।६०) न० → आ० । 'आत्' (२।४।१८) आप् ।
[शाशक्ति] 'शकुङ् शङ्कायाम्' (६१७) शक् । 'उदितः स्वरानोऽन्तः' (४।४।९८) नोऽन्तः । भृशं पुनः पुनर्वा शङ्कते । 'व्यञ्जनादेरेकस्वराद्' (३।४।९) यङ्म० । 'सन्-यडश्च' (४१३) शङ्क सङ द्विवचनं । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । 'आ-गुणावन्यादेः' (४।१४८) आ० । 'बहुलं लुप्' (३।४।१४) यड्लोपः । वर्त० तिव् । 'म्नां
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/e1a619c247c79bec7a9363038fa23854c0a536a46aa5717efa316418a2ba4d8a.jpg)
Page Navigation
1 ... 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252