Book Title: Siddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 01
Author(s): Vimalkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
२१२
[उदीचा ] उदञ्चतीति तेन । [उदीचे ] उदञ्चतीति, तस्मै ।
[उदक्काम्यति] उदञ्चतीति उदङ् । उदञ्चमिच्छति । द्वितीयायाः काम्यः' ( ३।४।२२) काम्यप्र० । वर्त्त० तिव् । [उदयति] उदञ्चमाचष्टे । ‘णिज्बहुलं नाम्नः कृगादिषु' (३ । ४ । ४२) णिच्प्र० । ' त्रन्त्यस्वरादेः' (७।४।४३) अज्लोपः । [उदच्यति] उदञ्चमिच्छति । 'अमाव्ययात् क्यन् च' ( ३।४।२३) क्यन्प्र० । वर्त्त० व् ।
[उदञ्चः] उदच् प्रथमा जस् । 'अच: ' (१।४।६९) नागमः । म्नां धुड्वर्गेऽन्त्योऽपदान्ते' (१।३।३९) न० अ० । [ उदचि कुलानि ] उदञ्चन्तीति यानि कुलानि तानि क्विप् । 'अञ्चोऽनर्चायाम्' (४।२।४६) नलोपः । प्रथमा जस् । 'नपुंसकस्य शिः' (१।४।५५ ) शि० | 'अच: ' (१।४।६९) नोऽन्तः । ' म्नां धुड्वर्गेऽन्त्योऽपदान्ते ' (१।३।६९) न० ज०
11811
अच्च प्राग् दीर्घश्च ॥। २।१।१०४ ||
[अच्] अच् प्रथमा सि । 'दीर्घड्याब्० ' (१।४।४५ ) सिलोपः ।
[च्] च प्रथमा सि ।
[प्राक् ] 'अशू गतौ च' (१०५) अञ्च् प्रपूर्व० । प्राञ्चतीति क्विप् । 'अञ्चोऽनर्चायाम्' (४।२।४६ ) नलोपः । 'अप्रयोगीत्' (१।१।३७) क्विप्लोपः । प्राची दिग् रमणीया । प्राच्या दिश आगतः । प्राच्यां दिशि वसति । प्राङ् देशो रमणीयः । प्राचो देशादागतः । प्राचि देशे वसति । प्राङ् कालो रमणीयः । प्राचः कालादागतः । प्राचि काले वसति । एवंकारे समासः ९ प्रथमा सि । 'अव्ययस्य' ( ३।२ । ७) सिलोपः ।
[दीर्घश्च] दीर्घ प्रथमा सि । च प्रथमा सि । 'अव्ययस्य' ( ३।२।७) सिलोपः ।
[प्राच्यः ] 'अशू गतौ च ' (१०५) अञ्च् प्रपूर्व० । प्राञ्चतीति क्विप् । 'अञ्चोऽनर्चायाम्' (४।२।४६) नलोपः । 'अप्रयोगीत्' (१।१।३७) क्विप्लोपः । प्राचि भवः = प्राच्यः । द्यु-प्रागपागुदक्-प्रतीचो यः' (६।३।८) यप्र० । अनेन च्पूर्तिला दीर्घः ।
[प्रतीच्यः] प्रत्यञ्चतीति क्विप् । 'अञ्चोऽनर्चायाम्' (४।२।४६) नलोपः । अप्रयोगीत् (१।१।३७) क्विप्लोपः । प्रतीचि भवः = प्रतीच्यः । 'धु-प्रागपागुदक्-प्रतीचो यः' (६।३।८) यप्र० । अनेन च् पूर्विला दीर्घः ।
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुंढिका ।
[ दधीचः ] दध्यञ्चन्तीति क्विप् । अञ्चोऽनर्चायाम् (४।२।४६ ) नलोपः । अप्रयोगीत् (१।१।३७) क्विप्लोपः । [दधीचा] 'अशू गतौ च' (१०५) अश्, दधिपूर्व० । दध्यञ्चतीति क्विप् । 'अञ्चोऽनर्चायाम् ' ( ४।२।४६) नलोपः । 'अप्रयोगीत्' (१।१।३७) क्विप्लोपः । तेन = दधीचा ।
[ मधूचः ] मध्वञ्चन्तीति क्विप् । 'अञ्चोऽनर्चायाम्' (४।२।४६ ) नलोपः । 'अप्रयोगीत्' (१।१।३७ ) क्विप्लोपः । [मधूचा] मध्वञ्चतीति क्विप् । 'अञ्चोऽनर्चायाम्' (४।२।४६) नलोपः । 'अप्रयोगीत्' (१।१।३७ ) क्विप्लोपः । तेन
= मधूचा |
तेन
=
[पितृचः] पितरमञ्चन्तीति क्विप् । 'अञ्चोऽनर्चायाम्' (४।२।४६) नलोपः । 'अप्रयोगीत्' (१।१।३७ ) क्विप्लोपः । [पितृचा ] पितरमञ्चतीति क्विप् । 'अञ्चोऽनर्चायाम् ' ( ४।२।४६) नलोपः । 'अप्रयोगीत्' (१।१।३७) क्विप्लोपः । पितृचा |
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252