Book Title: Siddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 01
Author(s): Vimalkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 202
________________ अथ द्वितीयाऽध्यायस्य प्रथमः पादः ।। १९३ अनेन थ० → ध० । 'तृतीयस्तृतीय-चतुर्थे' (१।३।४९) ध० → द० । 'अड् धातोरादि०' (४।४।२९) अडागमः । लब्धा] 'डुलभिंष प्राप्तौ' (७८६) लभ् । श्वस्तनी ता । अनेन त० → ध० । 'तृतीयस्तृतीय-चतुर्थे' (१३१४९) भ० → ब० । [लब्धुम् लभ् । लभनाय = लब्धुम् । 'क्रियायां क्रियार्थायां तुम्०' (५।३।१३) तुम् । अनेन त० → ध० । 'तृतीयस्तृतीय-चतुर्थे' (११३।४९) भ० → व० । - [अलब्ध] लभ् । अद्यत० त० । 'सिजद्यतन्याम्' (३।४।५३) सिच् । 'धुड्-हस्वाल्लुगनिटस्त-थोः' (४।३७०) सिज्लोपः । अनेन त० → ध० । 'तृतीयस्तृतीय-चतुर्थे' (१।३।४९) भ० → ब० । 'अड् धातोरदि०' (४।४।२९) अडागमः । [अलब्धाः] लभ् । अद्यत० थास् । 'सिजद्यतन्याम्' (३।४।५३) सिच् । 'धुड्-हस्वाल्लुगनिटस्त-थोः' (४।३७०) सिज्लोपः । अनेन थ० → ध० । 'तृतीयस्तृतीय-चतुर्थे' (१३१४९) भ० → ब० । 'अड् धातोरादि०' (४।४।२९) अडागमः । [धत्तः] 'डुधांग्क् धारणे च' (११३९) धा । वर्त० तस् । 'हवः शिति' (४।१।१२) द्वित्वं । शेषं (२।१।७८) सूत्रवत् । [धत्थः] धा । वर्त० थस् । 'हवः शिति' (४।१।१२) द्वित्वं । शेषं (२।१७८) सूत्रवत् । [दात्तः] 'डुधांग्क् धारणे च' (११३९) धा । भृशं पुनः पुनर्वा धत्तः । 'व्यञ्जनादेरेकस्वरा' (३।४।९) यड्प्र० । 'बहुलं लुप्' (३।४।१४) यङ्लोपः । ‘सन्-यडश्च' (४।१।३) धाद्विर्वचनं । 'हस्वः' (४।१।३९) ह्रस्वत्वं । 'द्वितीयतुर्ययोः पूर्वी' (४।१।४२) ध० → द० । 'आ-गुणावन्यादेः' (४।१।४८) आ । वर्त्त० तस् । 'श्नश्चाऽऽतः' (४।२।९६) आलोपः । 'धुटस्तृतीयः' (२११७६) ध० → द० । 'अघोषे प्रथमोऽशिटः' (१३५०) द० → त० । [दात्थः] 'डुधांगा धारणे च' (११३९) धा । भृशं पुनः पुनर्वा धत्थः । 'व्यञ्जनादेरेकस्वराद्' (३।४।९) यप्र० । 'बहुलं लुप्' (३।४।१४) यड्लोपः । ‘सन्-यडश्च' (४।१।३) धा द्विर्वचनं । हूस्वः' (४।१।३९) ह्रस्वत्वं । 'द्वितीय-तुर्ययोः पूर्वी' (४।१।४२) ध० → द० । 'आ-गुणावन्यादेः' (४।१।४८) आ । वर्त० थस् । 'श्नश्चाऽऽतः' (४।२।९६) आलोपः । 'धुटस्तृतीयः' (२१११७६) ध० → द० । 'अघोषे प्रथमोऽशिटः' (१३५०) द० → त० । [दाद्धः] 'ट्र्धे पाने' (२८) धे । 'आत् सन्ध्यक्षरस्य' (४।२।१) धा । भृशं पुनः पुनर्वा धयतः । अग्रे पूर्ववत् । ज्ञानभुत्त्वम्] 'बुधिं ज्ञाने' (१२६२) बुध, ज्ञानपूर्व० । ज्ञानं बुध्यते इति क्विप् । ज्ञानबुधो भावः = ज्ञानभुत्त्वम् । 'क्विबन्ता धातुत्वं नोज्झन्ति नामत्वं च प्रतिपद्यन्ते' ( ) । 'भावे त्व-तल्' (७।१५५) त्वप्र० । 'ग-ड-द-बादे:०' (२।१७७) बु० → भु० । 'अघोषे प्रथमोऽशिटः' (१।३।५०) ध० → त० । प्रथमा सि । 'अतः स्यमोऽम्' (१।४।५७) अम् ।।छ।। नाम्यन्तात् परोक्षा-ऽद्यतन्याशिषो धो ढः ।।२।१८०।। निर्नाम्यन्तात र च नामी च = मिनौ, मिनावन्ते यस्याऽसौ न म्यन्तस्तस्मात् । [परोक्षाऽद्यतन्याशिषः] परोक्षा च अद्यतनी च आशीश्च = परोक्षाऽद्यतन्याशिष, तस्य । [धो ढः] ध् षष्ठी डस् | ढ प्रथमा सि । [अतीढ्वम्] 'तू प्लवन-तरणयोः' (२७) तृ । अद्यतनी ध्वम् । 'सिजद्यतन्याम्' (३।४।५३) सिच् । 'ऋवर्णात्' (४।३।३६) सिच् किद्वत् । 'ऋवर्ण-युण्णुगः कितः' (४।४।५७) इनिषेधः । 'सो धि वा' (४।३।७२) सिज्लोपः । 'ऋतां विडतीर्' (४।४।११६) इर् । 'भ्वादे मिनो०' (२१११६३) दीर्घः । अनेन ध० → ढ० । 'दिर्ह-स्वरस्याऽनु नवा' (१३।३१) Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org


Page Navigation
1 ... 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252