SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ अथ द्वितीयाऽध्यायस्य प्रथमः पाद: ।। १८९ [चतुर्थः स्ध्वोश्च प्रत्यये] चतुर्थ प्रथमा सि । स् च ध्व् च = स्ध्वौ, तयोः = स्ध्वोः, सप्तमी ओस् । च प्रथमा सि । प्रत्यय सप्तमी ङि । [पर्णधुट्] 'गुहौग् संवरणे' (९३५) गुह्, पर्णपूर्व० । पर्णानि गूहते-गृहतीति क्विप् पर्णघुट् । 'अप्रयोगीत्' (१।१।३७) क्विप्लोपः । प्रथमा सि । 'दीर्घड्याब'-(१।४।४५) सिलोपः । 'हो धुट्-पदान्ते' (२१/८२) ह० → ढ० । अनेन ग० → घ० । 'धुटस्तृतीयः' (२।१७६) ढ० → ड० । 'विरामे वा' (१।३।५१) ड० → ट० । [पर्णघडभ्याम] पर्णानि गृहतः इति क्विप पर्णगृहौ, ताभ्यां = पर्णघडभ्याम | 'अप्रयोगीत' (१1१1३७) क्विपलोपः । 'हो धुट्-पदान्ते' (२।१।८२) ह० → ढ० । अनेन ग० → घ० । 'धुटस्तृतीयः' (२।१।७६) ढ० → ड० । [पर्णघुट्त्वम्] पर्णगुहो भावः । 'भावे त्व-तल्' (७।१।५५) त्वप्र० । प्रथमा सि । ‘अतः स्यमोऽम्' (१।४।५७) अम् । [तुण्ढिप्] तुण्डि मांडियइ । तुण्डिरस्यास्ति । 'वलि-वटि-तुण्डेर्भः' (७।२।१६) भप्र० । तुण्डिभमाऽचष्टे । 'णिज्बहुलं नाम्नः कृगादिषु' (३।४।४२) णिच्प्र० । 'त्रन्त्यस्वरादेः' (७।४।४३) अलोपः । तुण्डिभयतीति क्विप् । 'अप्रयोगीत्' (१।१।३७) क्विप्लोपः । ‘णेरनिटि' (४।३।८३) णिज्लोपः । प्रथमा सि । दीर्घड्याध०' (१।४।४५) सिलोपः । अनेन ड० → ढ० । 'धुटस्तृतीयः' (२११७६) भ० → ब० । 'विरामे वा' (१३५१) ब० → प० । [तुण्ढिपत्वम्] तुण्डिभो भावः । 'भावे त्व-तल्' (७।११५५) त्वप्र० । गोधुक] 'दुहीक क्षरणे' (११२७) दुह, गोपूर्व० । गां दोग्धीति क्विप् गोधुक् । 'अप्रयोगीत्' (११।३७) विप्लोपः । प्रथमा सि । 'दीर्घड्याब्०' (१।४।४५) सिलोपः । 'भ्वादेर्दादेर्घः' (२।१८३) ह० → घ० । अनेन द० → ध० । 'धुटस्तृतीयः' घ० → ग० । 'विरामे वा' (१३.५१) ग० → क० । [गोधुग्भ्याम्] गां दोग्धः इति क्विप् गोदुहौ, ताभ्यां = गोधुग्भ्याम्, तृतीया भ्याम् । 'भ्वादेदिर्घः' (२।१८३) ह. → घ० । अनेन द० →ध० । 'धुटस्तृतीयः' (२।१७६) घ० → ग० । [गोधुकत्वम्] गोदुहो भावः । 'भावे त्व-तल्' (७५५) त्वप्र० । गर्धप] गर्दभमाचष्टे । 'णिजबहलं०' (३।४।४२) णियप्र० । 'अन्त्यस्वरादेः' (७।४।४३) अलोपः । गर्दभयतीति स्विप गर्धप । 'णेरनिटि' (४।३।८३) णिज्लोपः । 'अप्रयोगीत' (१1१।३७) क्विपलोपः । प्रथमा सि । 'दीर्घङ्या' (१।४।४५) सिलोपः । अनेन द० → ध० । 'धुटस्तृतीयः' (२१७६) भ० → ब० । 'विरामे वा' (११३५१) ब० → प० । गर्धब्भ्याम्] गर्दभयतः इति क्विप् गर्दभी, ताभ्यां = गर्धब्भ्याम्, तृतीया भ्याम् । अनेन द० → ध० । 'धुटस्तृतीयः' (२।१७६) भ० → ब० । [गर्धपत्वम्] गर्दभो भावः । 'भावे त्व- तल्' (७191५५) त्वप्र० । [धर्मभुत्] 'बुधिं ज्ञाने' (१२६२) बुध्, धर्मपूर्व० । धर्म बुध्यते इति क्विप् धर्मभुत् । 'अप्रयोगीत्' (१।१।३७) क्विप्लोपः । प्रथमा सि । दीर्घड्याब्०' (१।४।४५) सिलोपः । अनेन ब० → भ० । 'धुटस्तृतीयः' (२।११७६) ध० - द० । 'विरामे वा' (१।३।५१) द० → त० । [धर्मभुत्त्वम्] धर्मबुधो भावः । 'भावे त्व-तल्' (७।१।५५) त्वप्र० । [निघोक्ष्यते 'गुहौग संवरणे' (९३५) गुहू, निपूर्व० । भविष्यन्ती स्यते । 'लघोरुपान्त्यस्य' (४।३।४) गु० उ०ओ० । 'हो धुट-पदान्ते' (२११८२) ह० → ढ० । अनेन म० → घ० । 'ष-ढोः कस्सि' (२११६२) ढ० →क० । Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.003291
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 01
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2008
Total Pages252
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy