Book Title: Shuklyajurvediya Graha Shanti Prayog
Author(s): Durgashankar Shastri
Publisher: Durgashankar Shastri
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
ग्रहशान्ति ० ॥ २ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ग्भागे श्रीमल्लवणाब्धेरुत्तरेतीरे अमुके श्री शालिवाहनशके अमुकनामसंवत्सरे तथा अमुके श्रीविक्रमवर्षे अमुकनामसंवत्सरे अमुकायने अमुक अमुकमासे अमुकपक्षे अमुकतिथौ अमुकवासरे अमुकनक्षत्रे अमुकराशिस्थितेचन्द्रे अमुकराशिस्थितेश्रीसूर्ये अमुकराशिस्थिते देवगुरौ शेषेषु ग्रहेषु यथायथं राशिस्थानस्थितेषु सत्सु एवं गुणविशेषणविशिष्टायां शुभपुण्यतिथौ ममात्मनः श्रुतिस्मृतिपुराणोक्त फलप्राप्त्यर्थं मम सुतस्य करिष्यमाण उपनयने ग्रहानुकूलतासिध्यर्थं मण्डपस्थापनपूर्वकं ग्रहशान्तिं करिष्ये ||
पुनर्जलमादाय तदङ्गतया गणपतिपूजनं स्वस्तिपुण्याहवाचनं अविघ्नपूजनं मण्डपदेवतापूजनं मातृकापूजनं वसोद्धरापूजनं आयुष्यमन्त्रजपं नान्दीश्राद्धश्चाहं करिष्ये || पुनर्जलमादाय तत्रादौ दिग्रक्षणं कलशार्चनं च करिष्ये ।
दिग्रक्षणम् - वामहस्ते गौरसर्षपान्गृहीत्वा - ॐ क्षो॒हणंच लगृह नैवैष्ण॒वी मिदम॒हन्त॑व॑ल॒गमुत्क॑रामिषम्मे॒निष्ट॑यो॒यम॒मात्यो॑निच॒खानेदम॒हन्त॑व॑ल॒गमुल्क॑िरामि॒यम्मे॑समा॒नो घमस॑मानोनिच॒खाने॒दम॒हन्त॑व॑ल॒गमुत्क॑रामिय मे संवैधुर्य्यम संबन्धुर्निच॒खाने॒दम॒हन्त॑व॑ल॒गमुत्क॑िरामिये॑म्मसजा॒तोष॒मस॑जातोनच॒खानोत्कृ॒त्याङ्गि॑रामि ।। ।। र॒क्षो॒हणा॑यो॒वलगृ॒हन॒ ृप्पोर्क्षामिद्वेष्ष्ण॒वान॑क्षो॒ह॒र्णोवोव लग॒नो व॑नयामिवैष्ण॒वान॑नो॒ णवोव ल गृ॒हनाव॑स्तृणामिवैष्ण॒वाव॑क्षो॒ह॒णवा॑चल॒ग॒हना॒ऽउप॑दधामिवैष्ण॒वीर॑क्षो॒णवा॑व लगृ॒हना॒पहामित्रॆष्ष्ण॒वीवैष्ष्ण॒वम॑सि वैष्ष्ण॒वास्त्य॑ - ॥ ॥ रक्ष॑सभा॒गोसि॒निर॑स्त॒रक्ष॑ऽइ॒दम॒हरोभिति॑ष्ठाम॒दम॒हङ्गरक्षोव॑वाधऽइ॒दम॒हसो॑ध॒मन्तमनयामि ॥ घृ॒तेन॑द्यावापृथिवी॒प्पोणे॑वाय॒द्याय॒ड्व॑स्तो॒काना॑म॒ग्निराज्ज्य॑स्यवे तु॒ स्वाहा॒ स्वाहा॑ कृ॒ते ऽऊ॒र्ध्वन॑भ॒सम्मारु॒च्छतम् ।। ।। र॒क्षो॒हा वि॒श्वच॑र्षणिर॒भियोनि॒मयो॑हते ।। द्रोणे॑स॒धस्थ॒मास॑दत् || २ || अपसर्पन्तु ते भूता ये भूता भूमिसंस्थिताः । ये भूता विकर्तारस्ते नश्यन्तु शिवाज्ञया । अपक्रामन्तु भूतानि पिशाचाः सर्व१ अथवा करिष्यमाण मम सुतस्य विवाहे अथवा सुतायाः विवाहे ॥ इत्थं कर्मानुसारेणोचारणम् ॥ २ ॥ यदि प्रहशान्तिकरणपूर्वदिने मण्डपस्थापनं कृतं चेदत्र मण्डपस्थापनपूर्वकं इति न वाच्यं ग्रहशान्ति करिष्ये इत्येवोहः कार्यः ॥
For Private and Personal Use Only
गणपति- पूजनम०
॥ २ ॥

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110