Book Title: Shuklyajurvediya Graha Shanti Prayog
Author(s): Durgashankar Shastri
Publisher: Durgashankar Shastri

View full book text
Previous | Next

Page 58
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गोमयोदकेनोपलिप्यं ॥ यज्ञकाष्ठेन सुवेण कुशैर्वा दक्षिणत उदक्संस्थं त्रिरुल्लिख्यं ॥ अनामिकाङ्गुष्ठाभ्यां यथोल्लिखिताभ्यो लेखाभ्य: पांसूनुस प्रतिरेखं न्युब्जमुष्टिना प्राजापत्यतीर्थेनोदकेनाभ्क्ष्य ॥ कांस्यादिपात्रेणाग्निमानीय स्थण्डिलाग्नेय्यां निदध्यात् ॥ तस्मादाचार्यः ॐ हुंफट् इति मन्त्रेण क्रॅव्यादांशं नैर्ऋत्यां क्षित्रा आत्माभिमुखमग्निं स्थापयेत्तत्रमन्त्रःॐ अ॒ग्निन्दूतम्पु॒रोद॑धेहव्य॒वाह॒मुप॑नु॒वे ।। दे॒वाँ २आसा॑दयादि॒ह ॥ ३ ॥ अध्याहरणपात्रेसाक्षतोदकंनिषिच्य अग्निमुखं कृत्वाध्यायेत्ॐ च॒त्वारि॒शृङ्गा॑त्रयो॑ऽअ॑स्य॒पादा॒द्वे शीर्षेस॒प्तहस्ता॑सोऽअस्य ।। त्रिषा॑व॒द्धोवृ॑ष॒भो रो॑रवीतिम॒होदे॒वोम २ऽआवि॑वेश ।। उ । सप्तहस्त चतुभृङ्गः सप्तजिह्रो द्विशीर्षकः । त्रिपात्मसन्नवदनः सुखासीनःशुचिस्मितः ।। स्वाहांतुदक्षिणपार्श्वे देवींवामेस्वघांतथा । विभ्रदक्षि हस्तैस्तु शक्तिमन्नंस्रुचंस्रुवम् ॥ तोमरं व्यजनं वामे घृतपात्रं चधारयन् । आत्माभिमुखमासीन एवंरूपो हुताशनः । अग्ने॑वैश्वानरशाण्डि ल्यगोत्रशाण्डिल्यासितदेवलेतित्रिप्रवरभूमिमांतः वरुणपितः मेषध्वज प्रामुखम्मसम्मुखोभव ॥ शान्तिके वरदनामानये नमः सर्वो १ पुरा इन्द्रेण वज्रेण हतो वृत्रो महासुरः । व्यापिता मेदसा पृथ्वी तदर्थमुपलेपनम् ॥ आचारप्रदीपे रुग्णा वृद्धा प्रसूता च बन्ध्या सन्धिन्यमेध्यभुक् । मृतवत्सा च नैतासां ग्राह्यं मूत्रं शकृत्पयः ॥ २ प्रतीचीमारभ्य प्रागन्तं वा उल्लेखनम् ॥ गृह्यपरिशिष्टे – रेखात्रयमुदक्कसंस्थं प्रागग्रं स्थण्डिलावधि । अथवैतत्प्र कुर्वीत द्वादशाङ्गुलमायतम् ॥ उल्लेखनं ततः कुर्यादस्थिकण्टकमेव च । तेषामुद्धारणार्थाय उल्लेखः कथितो बुधैः ॥ ये भ्रमन्ति पिशाचाचा सन्तरिक्ष निवासिनः । तेषां प्रहरणार्थाय समुद्रः कथितो बुधैः ॥ ३ स्मातलासे—उत्तानेन तु हस्तेन प्रोक्षणं समुदाहृतम् ॥ तिरश्चावोक्षणं प्रोक्तं नीचेनाभ्युक्षणं स्मृतम् ॥ उन्तानेन करेणापि सपवित्रेण वारिणा । विदुषाप्रोक्षणं कार्यं नीचेना वोक्षणतथा ॥ प्राजापत्येन तीर्थेन कुर्यादभ्युक्षणं बुधः ॥ ४ सम्पुटेनाभिमानीय स्थाप्याग्नेर्दिशिकुण्डतः । | आमक्रव्यभुजौ तस्मास्यक्त्वा कुण्डे विनिक्षिपेत् ॥ शुभं पानं तु कांस्यस्य तेनाभिप्रणयेदुधः । शरावे भिन्नपात्रे वा कपाले चोल्मुकेन वा । नाझेः प्रणयनं कार्य व्याधिशोकभयावहम् ॥ गदाधरः- कुलालचक्रघटितं सृन्मयं पात्रमासुरम् । न देवहस्तघटितं स्थाल्यादि दैवपैतृकम् ॥ कर्कोपाध्यायाः - परिसमूहनादय: पञ्चपदार्थों भूमिशुद्धयर्थं इति केचित् ॥ तदयुक्तं नाशुद्धे देशेऽनेःस्थापनप्रवृत्तिर्युक्ता तस्मादयर्था एव यत्र यत्राग्नः स्थापनं तत्रतत्रैते कर्तव्या इति ॥ ५ चिरा च्छिष्टपठितमिदं वहेर्भूमिमातृत्वं वरुणपितृत्वं च किंमूलकं न विद्मः तस्मात मूलभ्यम् ॥ For Private and Personal Use Only **%%%%%

Loading...

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110