Book Title: Shuklyajurvediya Graha Shanti Prayog
Author(s): Durgashankar Shastri
Publisher: Durgashankar Shastri

View full book text
Previous | Next

Page 78
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७ प्रजापत इत्यस्य हिरण्यगर्भऋषिः त्रिष्टुप्छन्दः प्रजापतिर्देवता प्रजापतिप्रीतये पलाशसमिच्चरुतिकाज्यहोमे विनियोगः प्रजापतेनत्वदेतान्यज्योविश्वारूपाणिपरिताबभूव ॥ यत्कामास्तेजुहुमस्तन्नोऽअस्तुवयस्यामपतयोरयीणा स्वाहा ॥9॥ इत्यनेन प्रतिद्रव्य चतुश्चतुःसंख्याकाभिराहुतिभिरन्वाधानानुसारं वा होमः कार्यः॥ . | ८ नमोस्तुसपेभ्यइत्यस्य प्रजापतिक्रषिः अनुष्टुप्छन्दः सर्पोदेवताः सर्पप्रीतये पलाशसमिच्चरुतिलाज्यहोमे विनियोगः-ॐनमोस्तुसर्पेभ्योयेकेचपृथिवीमर्नु ।। येऽअन्तरिक्षेदिवितेभ्य सभ्योनम स्वाहा ।।चतुश्चतुःसंख्याकाभिराहुतिभिरन्वाधानानुसारंवाहोमः॥ ९ ब्रह्मवज्ञानमित्यस्य प्रजापतिषिः त्रिष्टुप्छन्दः ब्रह्मादेवता ब्रह्मपीतये पलाशसमिच्चरुतिलाज्यहोमे विनियोगः-*ब्रह्मयज्ञानम्मथमम्पुरस्ताद्विसीमत?सुरुचौबेनऽआव: ॥ सबुध्न्याऽउपमाऽअस्यविष्ठा?सतश्चयोनिमसतश्चचिव स्वाहा ॥ ॥ इत्यनेन प्रतिद्रव्य चतुश्चतुःसंख्याकाभिराहुतिभिः अन्वाधानानुसारं वा होमः कार्यः ॥ इति प्रत्यधिदेवतानां होमः॥ ॥अथ विनायकादिपञ्चलोकपालदेवताहोमः॥ विनायकादिपञ्चलोकपालान् स्वस्वमन्त्रैः प्रत्येकं प्रतिद्रव्यं द्वाभ्यां द्वाभ्यां आहुतिभ्यां अन्वाधानानुसारं वा होमः कार्यः स च यथा १ गणानान्त्वेत्यस्य प्रजापतिक्रषिः यजुश्छन्दःगणपतिर्देवतागणपतिप्रीतयेपलाशसमिच्चरुतिलाज्यहोमेविनियोगः-अंगणानान्त्वागणपति हवामहेपियाणान्त्वापियपति हवामहेनिधीनान्त्वानिधिपति हवामहेश्वसोमम ॥आहमजानिग धमात्वमजासिगर्भधस्वाहा॥MINS २ अम्बेअम्बिकइत्यस्य प्रजापतिर्ऋषिः अनुष्टुप्छन्दःदुर्गादेवतादुर्गाप्रीतयेपलाशसमिच्चरुतिलाज्यहोमेविनियोगः ॐअम्बेऽअम्बिकेINम्बालिकेनमानयतिकश्चन ।। ससस्त्यश्वक?सुभद्रिकाङ्कनम्पीलवासिनीस्वाहा ॥5॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110