Book Title: Shuklyajurvediya Graha Shanti Prayog
Author(s): Durgashankar Shastri
Publisher: Durgashankar Shastri
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
पूल हो.
॥४२॥
अग्निम् ॥ घृतस्यधारासमिधौनसन्ततार्जुषाणोहठतिजातवेदार्ट ॥ १६ ॥ कन्याऽइवबहुतुमेतवाऽऽअध्यञ्जानाऽअभिचाकशीमि ॥
IMIL प्र० सोम' सूयतेषत्रयज्ञोघृतस्य॒धाराऽभितत्पवन्ते ॥७॥ अभ्यर्षतसुष्टुतिङ्गव्याजिमसम्मासुभद्रादविणानिधत्त । इमंयुशन्नयतवानोघृतस्य॒धारामधुमत्पवन्ते ॥७॥ धामन्तेविश्वम्भुवनमधिश्रितमन्त? समुद्रेहान्तरायुषि ॥ अपामनीकेसमिथेवऽआभृतस्तमश्याममधुमतन्तऽम्मिम् ॥७॥ पुनस्त्वादित्यारुद्रावसंवत्समिन्धताम्पुनर्ब्रह्माणोंवसुनीययज्ञैः ॥ घृतेन॒त्वन्तन्वंवर्द्धयस्वसत्त्या?सन्तुवजमानस्यकामा ॥॥ सप्ततेऽअग्नेसमिधः सप्तज़िला? सप्तऋषय सप्तधामपियाणि ॥ सप्तहोत्राहसप्तधात्वायजन्तिसप्सयोनीरापणस्वघृतेनस्वाहा ॥७॥ मूर्द्धानन्दुिवोऽअतिम्पृथिव्यावैश्वानरमृतऽआजातम॒ग्निम् ।। कविसम्राजमतिथिञ्जनानामासन्नापात्रञ्जनयन्तदेवा? ॥ पूर्णादर्छिपरापतसुपूर्णापुनरापत।। वस्नेवविक्रीणावहाऽइषमूर्ज शतक्रतो स्वाहा ॥४॥त्यागः--इदमग्नये वैश्वानराय वसुरुद्रादित्येभ्यः शतक्रतवे सप्तवतेऽनये अद्भधश्च न मम ॥ संस्रवप्रक्षेपः ॥ इति पूर्णाहुतिः ॥
पारस्करगृह्यसूत्रप्रथमकाण्डद्वितीयकाण्डकाभाष्ये हरिहर:-"बर्हिहुँत्वाप्राश्नाति " अत्र प्राशनोपदेशसामर्थ्यात् प्राश्यमाकाक्षितम् तत्कि हुतशेषः अन्यद्वा किञ्चित् उच्यते-पाक यज्ञेष्ववत्तस्यासर्वहोमो हुत्वा शेषप्राशनमिति कात्यायनेनोक्तेः सुवेणावत्तस्य होमव्यस्य सर्वस्य होमनिषेधात हुतशेषस्य च प्राशनविधानात् सर्वासामाहुतीनां होमद्रव्यं सुवेऽवशेषितं.G संस्वत्वेन प्रसिद्धं पात्रान्तरे प्रक्षिप्यते तत्प्राश्यामिति ॥ इत्यनेन प्रमाणेन खुवाहुतीनामेव संस्रवप्रक्षेपः सिद्धः परंचाग्रे गदाधरभाष्ये तु खुवभिन्नहस्तादिभिर्हतानां सर्वासामाहुतीनां संसप्रक्षेपो दरीदृश्यते तद्यथा-गदाधरः-" बहिर्तुत्वा प्राश्नाति" परिस्तरणबर्हिईस्तेनैव हुत्वा पात्रान्तरस्थापितहोमशेषद्रव्यं भक्षयति । प्राशनस्य प्राप्तत्वात् । बहिहोमोत्तरकालाविधानार्थग्रहणम् ।। शेषरक्षणं भक्षणं च श्रौतसूत्रे उक्तमस्ति-पाकयज्ञेष्ववत्तस्याऽसर्वहोमो हुत्वा शेषप्राशनमिति ॥ अस्यायः-पाकशब्देन च स्मार्तहोमा उच्यन्ते तत्र होमाथे यदवत्तं गृहीतं तस्य असर्वहोमः ॥४२॥
कर्तव्यः खुवादिभिर्यद्गृहीतं तद्हुत्वा किश्चित्परिशेष्य पात्रान्तरे स्थापनमित्यर्थः । अत्र सर्वैरपिभाष्यकारैः पात्रान्तरे संस्रवप्रक्षेप उक्तः तस्मात्त्रोक्षणीपात्रे एव संशवप्रक्षेपः कर्तव्यः इति MIन किन्तु वायव्यकोणेपात्रान्तरं संस्थाप्य तत्र संस्रवप्रक्षेपो विधेयः॥कश्चन चतुर्दशाहुतीनामेव संसवप्रक्षेपः कर्तव्यः इति वदन्ति तन्निर्मूलं भाति अत्र विद्यमानानि-मुद्रित पारस्करभाष्यपश्च
कम्, संस्कारगणपतिः, संस्कारनृसिंहः, संस्कारभास्करः, रेणुकारिका, वैद्यनाथी, स्मार्तोल्लासः, स्मार्तगङ्गाधरी, प्रयोगरत्नम् , कुशकण्डिकाभाष्यम् , संस्कारदीपकः, रुद्रकल्पद्रुमः इत्यादीनि ||
For Private and Personal Use Only

Page Navigation
1 ... 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110