Book Title: Shuklyajurvediya Graha Shanti Prayog
Author(s): Durgashankar Shastri
Publisher: Durgashankar Shastri
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
ग्र० सा०
॥ ४८ ॥
अगरबत्ती तोला ५ धूप छूटो तोला ५ कर्पूरगोटी बंडल २ सुखनछोड नवांक चन्दनमाटसुखड नोककडो चन्दन घसवामाटे ओरसियो केसरतोलो 01, मधतोला २ खडी साकरसेर०1, खांडसेर गोल सेर खारक सेर । | बदामगोला तथा पस्ता प्रत्येक
०,
www.kobatirth.org
ग्रहशान्तिसाहित्यनी पड़ी.
घहुंला तोलो ● ॥ सराव नवटांक सुगंधिवालो नवटाक सर्वोषधी माटे कुष्ट सोलो अंजीर सेर ०, काजु सेर । जटामांसी तोलो | एलवी तोलो १ हरदल तोलो 1 लवंग तोलो १ दास्रदल सोलो | तलपाली १, जब सेर ० मोरवेल तोलो | गुगल नवटांक शिलाजित तोलो | चन्दन तोलो |
कपुरकाचली तोलो १
नवटांक
कोपरूं तथा किसमिस प्रत्येक शेर | जरदालु सेर |
श्रीफल ६, सुकुंश्रीफल १ सोपारी शेर १| नाडाछडीओटी २ कुंकु नवटांक गुलाल शेर | ॐ सफेत अबीर सेर | रांगुली शेर १
कालो अबीर नवांक सिन्दुर नवटोक
| दळेलीहरदल सेर ॥
१ दशाङ्गधूपः मदनरत्ने - षद्भाग कुष्ठद्विगुणो गुढच लाक्षात्रयपचनखस्य भागाः । हरीतकी सर्जरसं समाशं भागेकमेकं त्रिलवं शिलाजम् ॥ घनस्य चत्वारि पुरस्य चैको धूपो दशानः कथितो मुनीन्द्रैः ॥ दर्पः- कस्तूरी ॥ कुंकुमकेशरम् ॥ लाक्षा-लाख ॥ नखं-नखला ॥ सर्जरसः - राळ ॥ घनः - नागरमोथ ॥ पुरः- गुग्गुलइतिप्रसिद्धः ॥ २ कुष्ठं मांसी हरिद्वे द्वे मुराशैलेयचन्दने । वचाचम्पक मुस्ताचसर्वोषध्योदशस्मृताः ॥ ३ अश्वस्थानाद्द्वजस्थानाद्वल्मीकात्सङ्गमादात् । राजद्वाराचगोष्ठाच मृदमानीय निक्षिपेत् ॥४ कनकंकुलिशंनी लंपद्मरागंच मौक्तिकम् । एतानिपरत्नानिरत्नशास्त्रविदोविदुः ॥ ५ आज्यस्थाली रेणुः - आज्यस्थाली प्रकर्तव्यातैजसद्रव्यसम्भवा । महीमयीवा कर्तव्यासर्वास्वाज्याहुतीषुच ॥ आज्यस्थाल्याः प्रमाणंचयथाकामंतु कारयेत् ॥ तेज| संसुवर्णादि ॥६ चरुथाली रेणु:- मृण्मय्यौदुम्बरीवा पिचरुस्थाली प्रशस्यते । तिर्यगूर्ध्वसमिन्मात्रादृढानातिबृहन्मुखी ॥ कुलालचक्रघटितमा सुरंमृष्मयंस्मृतम्। तदेव हस्तघटितं स्थाल्यादिस उदैविकम् ॥ औदुम्बरी ताम्रमयीत्यर्थः ॥ ७ पूर्णपात्रलक्षणं रेणुः यावतानेन भोक्तुस्तु तृप्तिः पूर्णेव जायते । तावताधर्मतः कुर्यात्पूर्णपात्रमितिस्थितिः ॥ अन्यच-य च - यवैर्वा व्रीहिभिः पूर्णशूर्पतत्पूर्णपात्रकम् ॥ तथाच-अष्टमुष्टिभवेत् किञ्चित् किञ्चिदौतुपुष्कलम्। पुष्कलानि च चत्वारि पूर्णपात्रं विदुर्बुधाः ॥ शूर्पप्रमाणम् - शूर्पेत्वरत्निमात्रंस्यादेषी कंवैणवंतुवा | लम्बत्वरत्निमात्रंस्यादिति यज्ञविदोविदुः ॥
वज तोलो ०१, चंपो तोलो। नागरमोथ तोलो | ए दश वस्तु कुटीने राखवी 1 साँत जातनी माटीनी विगत घोडालनी, हस्तिस्थाननी, राफडानी, संगमनी, धोनी राज्यस्थाननी, गौशालानी,
पञ्चरत्ननां पडीको बे, ते प्रत्येकमा सुवर्ण, हीरो,
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
नीलम, प्रवाल, मोती, मुख्य कलशाराधन, पुण्याहवाचन, तथा ग्रहना ऐशानमा वरुणपूजनमाटे मली त्रांबाना कलश त्रण तथा त्रांबानीतरभाणी त्रण त्रांचा अर्धपात्र १ आज्यस्थाली, चरुस्थलीअपूर्णपात्र माटे त्रांबाना टोप एक शेर चोखाचढे तेवा प्रण
याद
॥ ४८ ॥

Page Navigation
1 ... 101 102 103 104 105 106 107 108 109 110