Book Title: Shuklyajurvediya Graha Shanti Prayog
Author(s): Durgashankar Shastri
Publisher: Durgashankar Shastri

View full book text
Previous | Next

Page 99
________________ Shri Mahavir Jain Aradhana Kendra अ० ॥ ४६ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्वत्यैवा॒चोय॒न्तु॑र्य॒न्त्रिये॑दधामि॒वृ॒ह॒स्पते॑षा॒ साम्रा॑ज्ज्येनाभिषि॑िश्वाम्म्यसौ ॥ ॥ दे॒वस्य॑त्वा० ॥ सर॑स्वत्त्यैवा चोय॒न्तुर्य्यन्त्रेणाग्ने ? साम्म्रज्ज्येना॒ाभिषि॑ञ्चामि ॥ ॥ दे॒वस्य॑त्वा ॰ ।। अ॒श्विना॒न्ये॑ष॑ज्ज्येन॒ तेज॑से ब्र॒ह्मवर्च॒साया॒भिषि॑िश्चा॒मि॒ सर॑स्वत्यै॒भैषज्येनही॒या॒न्नाद्या॑या॒भिषि॑श्च॒ मीन्द्र॑स्येन्द्रि॒येण॒वलयाप्रि॒यैयशस॒भिषि॑ञ्चामि ॥ ३ ॥ सोम॑स्यत्वाद्यु॒म्नेना॒ाभिषि॑ञ्चाम्य॒ग्मे॰भ्रज॑सा॒सूर्य॑स्य॒वर्च॒सेन्द्रस्येन्द्रि॒येण॑ ॥ क्ष॒त्राणञप॑ति॒रे॒द्ध्यति॑दि॒द्यून्या॑हि ॥ ॐ ॥ विश्वा॑निदेव० ॥ धा॒म॒च्छद॒ग्नि• ॥ त्वञ्ज॑विष्ठ • ।। अन॑प॒ते • ।। पा॒लाश॑भवति । तेनब्राह्मणोषिश्चतिब्र॒ह्मवैपळाशोब्र॒ह्मणैवैनमेत॒दम॒षिश्चति ।। औदुम्बरंभवति । ते॒नस्वोभि॒षिञ्चत्यन॑वा॒ऽऊर्गुदु॑व॒ ऽऊर्वैस्व॑या॒वद्वैपुरुषस्यस्वं भवतिनैवतावदशनायतितेनो स्व॑त॒स्माद॒दुंबरेण॒स्त्रोभि॒षिञ्चति । नै॒य्यग्रा॒धपाद॑भवति । तेनमित्रोराज॒न्योभि॒षिञ्चतिपद्भि वैन्यग्रोध ं प्रतिष्ठितोमित्रेणवै॒राज॒न्यः प्र॒तिष्ठितस्त॒स्मान्भैय्यग्रोधपादेन मित्रोराज॒न्योभि॒षिञ्चति ।। आ॒श्वत्थंभवति । तेनवैश्योभि॒षिश्चतिसय॒दे॒वादोश्वत्थे तिष्ठतऽइन्द्रो मरुतउपा॒मंत्रयते त॒स्मादाश्वत्थेनवैश्योभि॒षिश्चति सर्व्वसुभ्युन्म॒र्द्दनं भवति परमो वा॒ ऽए प॒गन्धोय॒त्सर्व॑सुर॒भ्युन्म॒र्द्दन॑गन्धेनैवैनमेत॒दभि॒षिञ्चति ।। यद्देवकल्पाञ्जुहोति । प्राणांवैकल्पाऽअमृतमुवैमाणाऽअमृतेनैवैनमेतदभि॒षिश्चति ।। अथसामगायतिक्षत्र॑वैसामक्षत्रेणैवैनमेत॒ददा॑भि॒षिश्चत्य॒थो साम्राज्यं वै सामसाम्राज्येनैवैन साम्राज्यंगमयति स॒र्वेषा॑वा॒ ऽएष॑वे॒दानार॒सोयत्स॒। मस॒र्वेषामे॒वैनमेतद्वेदानाङ्गि॑र॒सेना॑भि॒षिश्चति ।। ॐ शान्तिः शान्तिः सुशान्तिर्भवतु ॥ हस्ते जलं गृहीत्वा अभिषेककर्तृभ्यो ब्राह्मणेभ्यो यथोत्साहदक्षिणां दास्ये तेन श्रीकर्माधीशः प्रीयताम् ।। ततोऽभिषिक्तः सपत्नीको यजमानः सर्वौषधिभिरुद्वर्तिताङ्गः गङ्गादि शुद्धोदकेन स्नात्वाउभाभ्यामभिषिक्ताभ्यांत्यक्तानि स्नानवस्त्राण्याचार्याय दत्वा शुक्लमाल्याम्बरधरो धृतमङ्गलतिलकः सपत्नीको यजमानः स्वासने उपविशेत् ॥ घृतपात्रदानम्-घृतपूरितकांस्यपात्रे मुखावलोकनं कुर्यात् - ॐ रू॒पेश॑वोरू॒पम॒भ्यामा॑न्तु॒थोवो॑चि॒श्ववे॑द॒विभ॑जतु ॥ ऋ॒तस्य॑प॒था For Private and Personal Use Only प्र० ॥ ४६ ॥

Loading...

Page Navigation
1 ... 97 98 99 100 101 102 103 104 105 106 107 108 109 110