Book Title: Shuklyajurvediya Graha Shanti Prayog
Author(s): Durgashankar Shastri
Publisher: Durgashankar Shastri

View full book text
Previous | Next

Page 80
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १ त्रातारमित्यस्य गर्गऋषि:त्रिष्टुप्छन्दः इन्द्रोदेवताइन्द्रप्रीतये पलाशसमिश्चरुतिळाज्यहोमेविनियोगः-ॐातारमिन्द्रमवितारमिन्द्रमहवेहवेसुहशूरमिन्द्रम् ।। ह्वयामिशक्रम्पुरुहूतमिन्द्र स्वस्तिनोमघांधाविन्द्र स्वाहा ॥५॥ २ त्वन्नोऽअग्नेइत्यस्यहिरण्यस्तूपाङ्गिरसऋषिःजगतीछन्दःअग्निदेवताअग्निप्रीतये पलाशसमिच्चरुतिलाज्यहोमेविनियोगः-*त्वनोNsअग्नेव्वरुणस्यविद्वान्देवस्य॒हेोऽअबयासिसीष्टार्ट ॥ यजिष्टोवह्नितमहशोशुचानोविश्वाषा सिपमुमुग्ध्यस्म्मत्स्वाहा ॥१॥ ३ यमायेत्यस्य दधीचऋषिःआसुयुष्णिक्छन्दःयमोदेवता यमपीतये पलाशसमिच्चरुतिलाज्यहोमविनियोग:-अयमायत्वाङ्गिरस्वतेपितृमतेस्वाहा ।। स्वाहाघायस्वाहांघर्मपित्रेस्वाहा ॥॥ MI४ असुन्वन्तमित्यस्य प्रजापतिक्रषि:त्रिष्टुप्छन्दानिर्ऋतिर्देवतानिऋतिप्रीतये पलाशसमिच्चरुतिलाज्यहोमेविनियोगः-ॐअसुन्वन्तमजयजमानमिच्छस्ते॒नस्येत्यामन्विहितस्करस्य ॥ अन्यमसम्मदिच्छसातऽइत्यानोदेविनिर्ऋतेतुब्भ्यमस्तुस्वाहा ॥३॥ | ५ तत्त्वायामीत्यस्य शुनःशेपऋषि:त्रिष्टुप्छन्दःवरुणोदेवतावरुणप्रीतये पलाशसमिच्चरुतिलाज्यहोमविनियोगः-तत्त्वायामिब्रह्मणा-IN वन्दमानुस्तदाशास्तृयजमानोहविभि । अहेडमानोवरुणेहबोद्ध युरुशसमानुऽआयुटप्पमोषीस्वाहा ।। । ६ आनोनियुद्भिरित्यस्य वसिष्ठऋषिःत्रिष्टुप्छन्दःवायुर्देवतावायुप्रीतये पलाशसपिञ्चरुतिलाज्यहोमेविनियोगः-आनौनियुद्भि+शतिनाभिरध्वरसहस्रिणीभिरुपयाहियज्ञम् ।। बायोऽअस्म्मिन्त्सवनेमादयस्वयूयम्पातस्वस्तिभिसदानस्वाहा ॥३७॥ ७ वयसोमेत्यस्य बन्धुर्ऋषिः गायत्रीछन्दः सोमोदेवतासोमप्रीतये पलाशसमिञ्चरुतिळाज्यहोमेविनियोगः-ॐवयहसोमवतेतवूमनस्तनूषुबिभ्रत ॥ प्र॒जावन्तसचेमहिस्वाहा ॥५॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110