Book Title: Shuklyajurvediya Graha Shanti Prayog
Author(s): Durgashankar Shastri
Publisher: Durgashankar Shastri

View full book text
Previous | Next

Page 69
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अन्वाधा० ॥३१॥ धारणदेवताभिध्यानंच करिष्ये ॥ अथवैकल्पिकपदार्थावधारणम्-पूर्वेण ब्रह्मणोगमनमपरेणवा ॥ अग्नेः पश्चिमतः पात्रासादनमुत्तरतोवा ।। त्रीणि पवित्राणि ॥ पवित्रे द्वे ॥ प्रोक्षणीपात्रम् ॥ आज्यस्थाली चरुस्थाली च वैजसी मृन्मयी वा ॥ पालाश्यः समिधो यज्ञियवृक्षोद्भवाअन्या वा ॥ पाश्चावाघारौ विदिशौ वा ॥ समिद्धतमेऽग्नौ आज्यभागी आग्नेयमुत्तरपूर्वार्द्ध सौम्यं दक्षिणपूर्वार्द्ध ॥ पूर्णपात्रं दक्षिणावरोवार एतान्वैकल्पिकपदार्थानहमस्मिन्कर्मणि करिष्ये ॥ अथ देवताभिध्यानम-समिवयं गृहीत्वा-प्रजापति इन्द्रं अग्निं सोमं एकैकयाज्याहुत्या ॥ आदित्यं सोमं भौमं बुध वृहस्पतिं शुक्रं शनैश्चरं राहुं केतुं इति नवग्रहान् अकोदियथालाभसमिच्चरुतिलाज्यद्रव्यैः प्रत्येकं प्रतिद्रव्येण अष्टाष्टसंख्याकाभिराहुतिभिः॥ ईश्वरं उमा स्कन्दं विष्णुं ब्रह्माणं इन्द्रं यमं कालं चित्रगुप्तं इत्यधिदेवताः अग्निं अपःधरां विष्णुं इन्द्रं इन्द्राणी प्रजापति सान् ब्रह्माणं एताः प्रत्यधिदेवताश्चतैरेव द्रव्यैः प्रनिद्रव्येण चतुश्चतुःसंख्याकाभिराहुतिभिः ॥ विनायकं दुर्गा वायु आकाशं KG अश्विनावितिपश्चलोकपालान् वास्तोष्पति क्षेत्राधिपति इन्द्रं अग्निं यमं निर्ऋतिं वरुणं वायुंकुवरं ईशानं ब्रह्माणं अनन्तं तैरेवद्रव्यैः प्रतिद्रव्येण - दाभ्यां द्वाभ्यां आहुतिभ्यां न्यूनातिरिक्तदोषपरिहारार्थ घृताक्ततिलद्रव्येण व्यस्तसमस्तव्याहृत्याअष्टाविंशतिसंख्याकाभिराहुतिभिः शेषेण , १ संकल्पः स्वस्तिवाविप्रवरणं भूतनिःसृतिः । पञ्चगव्य मिशुद्धिर्मुख्यदैवतपूजनम् ॥ अग्निप्रतिष्ठासूर्यादिग्रहस्थापनपूजनम् । देवतान्वाहितिः पात्रासादनं हविषांकृतिः ॥ यथाक्रमं| कात्यागहोमाविति पौर्वाङ्गकक्रमः । पूजा स्विष्टं नवाहुत्यो बलिः पूर्णाहुतिस्तथा । पूर्णपात्रविमोकाद्यन्यर्चनान्तेऽभिषेचनम् । मानस्तोकेति भूतिश्च देवपूजाविसर्जने। श्रेयोग्रहो दक्षिणादिदानं कमेंश्वरार्पणम् ।। क्रमोऽयमुत्तराङ्गानां प्रायः स्मातेष्विति स्थितिः ॥ अत्रश्लोकेऽपि स्मार्तहोमे अन्याधानं उक्तम् ॥ यद्यपि यजुषां गोमिलहरिहरगदाधरादिभिः अन्वाधानं नोक्तं तथापि प्रयोगरत्नस्माताहासस्मातंगङ्गाधयोंदी अन्वाधानो प्रचुरतरशिष्टाचारप्राप्तत्वाचास्माभिः अत्र प्रयोगे अन्वाधानमाहतम् ॥ रेणुकारिकार्या-देवतानामभिध्यान न करोति विमूढधीः ॥ Gथा तस्य भवेत्कर्म पूर्वाचार्यावदन्ति हि ॥ उत्प्रेक्षितमिदं कैश्चिन्नोक्तं कात्यायनादिभिः ॥ वषट्करिष्यन्ध्यायेत्तु यास्काचार्योऽब्रवीत्स्फुटम् ॥ देवताभिध्यानस्य अकरणेप्रत्यवायः पारिजाते बृहन्मनुः-देवताभिच्यानरूपं न्वाधान समिमृतम् । यो मूढधीन कुरुते हवनस्याल्पर्क फलम् ॥ परशुराममहारपद्धतौ-देवतानामभिध्यानं न करोत्यत्र मूढधीः । तस्य कर्म थैवस्त्रादिति जावेदविदो विदुः ॥ २ वसिष्ठः-यदि ग्रहाणामो स्वादधिप्रत्यधिकेषु च । चतुझतु नेद्धरम्बादीनां द्विविसङ्खधया ॥ ॥३१॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110