Book Title: Shuklyajurvediya Graha Shanti Prayog
Author(s): Durgashankar Shastri
Publisher: Durgashankar Shastri

View full book text
Previous | Next

Page 24
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रमाणेन पुण्यं पुण्याई दीर्घमायुरस्त्विति भवन्तो ब्रुवन्तु।। तेनायुःप्रमाणेन पुण्यं पुप्याहं दीर्घमायुरस्तु।।अपांमध्ये स्थितादेवाः सर्वमप्सु प्रतिष्ठितम्।ब्राह्मणानां करे न्यस्ताः शिवा आपो भवन्तु ताब्राह्मणाना हस्तेसुप्रोक्षितमस्तु+शिवाआपःसन्तु *सन्तु शिवा आप: सौमनस्यमस्तु *अस्तु सौमनस्यम्।।+अक्षतं चारिष्टं चास्तु*अस्त्वक्षतमरिष्टं च।।+गन्धाः पान्तुसौमङ्गल्यंचास्त्वितिभवन्तो ब्रुवन्तु।।* गन्धाः पान्तु सौमङ्गल्यं चास्तु+अक्षताः पान्तु आयुष्यमस्त्विति भवन्तो ब्रुवन्तु।।ॐअक्षताः पान्तु आयुष्यमस्तु।।+पुष्पाणि पान्तु सौश्रियमस्त्विति भवन्तो ब्रुवन्तु ॥ * ॐपुष्णाणि पान्तु सौश्रियमस्तु ।।+ ताम्बूलानि पान्नु ऐश्वर्यमस्त्विति भवन्तो ब्रुवन्तु।।*ताम्बूलानि पान्तु ऐश्वर्यमस्तु ।।+ पूगीफलानि पान्तु बहुफलमस्त्विति भवन्तो ब्रुवन्तु ।। * अपूगीफलानि पान्तु बहुफलमस्तु ।। +दक्षिणाः पान्तु बहुदेयं चास्त्विति भवन्तो ब्रुवन्तु ।। * ॐदक्षिणाः पान्तु बहुदेयं चास्तु।।+ ॐदीर्घमायुः श्रेयः शांतिः पुष्टिस्तुष्टिः श्रीयशो विद्या विनयो वित्तं बहुपुत्रश्चास्त्विति भवन्तो ब्रुवन्तु॥ ब्राह्मण, वेदयुः-ॐदीर्घमायुःश्रेयःशांतिःपुष्टिस्तुष्टिःश्रीर्यशोविद्याविनयोवित्तंबहुपुत्रंचास्तु।। यजमानो वदेत्-यङ्कृत्वा सर्ववेदयज्ञक्रियाकरणकमारम्भाः शुभाः शोभनाः प्रवर्तन्ते तमहमोङ्कारमादिकृत्वा ऋग्यजुःसामाथर्वणाशीर्वचनं बहुऋषिमतं समनुज्ञातं भवद्भिरनुज्ञातः पुण्यं पुण्याहं वाचयिष्य।। *वाच्यताम् ।। अथाशीर्वादः ।। ब्राह्मणानां हस्तेष्वक्षतान्दद्यात् ॥ यजुः-ॐभट्टकभिशृणुयामदेवाभद्रम्पश्येमाक्षभिर्यजत्रा ॥ स्थिरैरङ्गैस्तुष्टुवा सस्तनूभिव्यशेमहिदेवहितय्यदायु ॥ ३५ ॥ देवानाम्भद्रासुमतियतान्देवान रातिरमिनोनिवर्त्तताम् ॥ देवाना सक्ख्यमुपसेदिमायन्देवानऽआयुरपतिरन्तुजीवसे ॥ १५ ॥ अंदीर्घायुस्तऽओषधेखनिताय + इति यजमानो वदेत॥ इति ब्राह्मणा घेदयुः॥१ अत्र शस्तविप्राः-पुण्याहवाचने चैवविप्रा वेदविदः शुभाः । यज्ञोपवीतिनः शस्ताः प्राहमुखाः स्युः पवित्रिणः॥गन्धपुष्पार्चिताः || शुद्धाः सोत्तरीयाः कुशायुधाः । अत्रवज्येविप्राः-न तत्र कुनखी काणो हीनांगो बिकलस्तथा । क्षयरोगी च कुष्टी च श्यावदन्तोऽभिशापकःविन्ध्यश्च विधुरो वापि क्रूरस्तु खलसेवकः ।। बकवृत्तिश्च दंभी च हेतुको ज्ञानदुर्बलः ॥ सहोपपतिरुन्मत्तो व्यसनी सोमविक्रयी । कन्यागोविक्रयी चैव पिशुनश्चानृतः खलः।। लोकदुष्टः पराधीनो राजद्रोहपरायणः । वाचतादृशा विप्राः स्वस्तिवाचनके सदा। For Private and Personal Use Only

Loading...

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110