Book Title: Shuklyajurvediya Graha Shanti Prayog
Author(s): Durgashankar Shastri
Publisher: Durgashankar Shastri

View full book text
Previous | Next

Page 26
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir राप्रपाठकस्य प्रथमार्द्धे साम ३१ ॥ अथर्वणः - नैन॒रेक्ष॑सि॒नपि॑शा॒ चास॑तेदे॒वाना॒मोज॑ः प्रथम॒ज॑तत् ॥ योनि॒म॑र्त्तदाक्षाय॒णंहिर॑ण्य॒ सजीवेषु॑ कृणुतेद॒ीर्घमायु॑ः ॥ १५ ॥ ऋक् - ॐउ॒च्चादि॒विदक्षि॑णाव॑तोऽअस्थुर्येऽअ॑श्व॒दाः स॒ह॒ते सूर्येण ॥ हिरण्य॒दाऽअ॑मृत॒ह॒त्वंभ॑ज॑ते॒वासो॒ दासो॑म॒प्रति॑र॑त॒ऽआयु॑ः ॥ ८ ॥ यजुः - ॐउ॒च्चाते॑जा॒तमन्ध॑सोदि॒वस॒द्भ्रम्म्याद॑दे ॥ उ॒म्ग्रशमे॒परि॒श्रव॑÷ ॥ ॥ साम-उच्चाता ३ ईमातर्मेधसाः । दिवाई | सा१२ | मिया २३ ददाई । उग्रा शर्म्मा । महा २३ई श्रवोउ । वा ३ । स्तौषे २ ३ ४ ५ ।। वेयमानस्य | द्वादशमपाठकस्य द्वितीयार्द्ध साम १३ ॥ अथर्वणः - अँउ॒चपत॑न्त॒मरु॒णं सु॑प॒र्णमध्ये॑दि॒वस्त॒रणि॑भ्राज॑मानम् ।। पश्या॑मत्वासवि॒तार॑यमाहु॒रज॑सं॒ज्योति॒र्यदवि॑न्द॒दत्र॑ः ।। का ० १३अ०२०३६ करोतु स्वस्तितेब्रह्मास्वस्ति चापि द्विजातयः। सरीसृपाश्च ये श्रेष्ठास्तेभ्यस्ते स्वस्ति सर्वदा ।। ययातिर्नहुषश्चैव धुन्धुमारो भगीरथः । तुभ्यं राजर्षयः सर्वे स्वस्ति कुर्वन्तु नित्यशः । स्वस्ति तेस्तु द्विपादेभ्यश्चतुष्पादेभ्य एव च । स्वस्त्यस्त्वपादकेभ्यश्च सर्वेभ्यः स्वस्ति ते सदा ।। स्वाहा स्वधा शची चैव स्वस्ति कुर्वन्तु ते सदा । करोतु स्वस्ति वेदादि नित्यं तव महामखे ।। लक्ष्मीररुन्धती चैव कुरुतां स्वस्ति तेऽनघ । असितो देवलश्चैव विश्वामित्रस्तथाङ्गिराः । । वसिष्ठः कश्यपञ्चैव स्वस्ति कुर्वन्तु ते सदा । धाता विधाता | | लोकेशो दिशश्च सदिगीश्वराः । स्वस्ति तेद्य प्रयच्छन्तु कार्तिकेयश्च षण्मुखः । विवस्वान्भगवान्स्वस्ति करोतु तव सर्वदा || दिग्गजाश्चैव चत्वारः क्षितिश्च गगनं ग्रहाः । अधस्ताद्धरणीं चासौ नागो धारयते हिसः ॥ शेषश्च पन्नगश्रेष्ठः स्वस्ति तुभ्यं प्रयच्छतु । इत्याशीर्वादः || १ अत्र - अहोरात्राभ्यनक्ष॑त्रेभ्यः सूर्याचन्द॒मसा॑भ्याम् ॥ भ॒हम॒स्मभ्य॑ रा॒जं शक॑धूम॒त्वं कृ॑धि ॥ काण्ड ६ अनुवाक १३ सूक्त १२८ मन्त्र ३ इत्यपिपठति ॥ २ अत्र - अँड चैर्घोषोदुंदुभिः स॑त्व॒ना॒यन्वानस्पत्यः संभृ॑त उ॒स्रिया॑भिः ॥ वाच॑क्षुणुव॒नोद॒मय॑न्स॒पत्ना॑स॒ह इ॑वजेष्यन्न॒भित॑स्तनीहि ॥ का० ५ अ० ४ सू० २० मं० १ इत्यपिमन्त्रं पठति ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110