Book Title: Shuklyajurvediya Graha Shanti Prayog
Author(s): Durgashankar Shastri
Publisher: Durgashankar Shastri
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ब्रह्मणा सहिताः सर्वे दिक्पालाः पान्तु ते सदा ॥ कीर्तिलक्ष्मीधृतिर्मेधा पुष्टिःश्रद्धाक्रियामतिः । बुद्धिर्लज्जावपुः शान्तिः कान्तिस्तुष्टिश्च मातरः॥ एतास्त्वामभिषिञ्चन्तु देवपल्यः समागताः। आदित्यश्चन्द्रमाभौमो बुधजीवसितार्कजाः॥ ग्रहास्त्वामभिषिञ्चन्तु राहुः केतुश्च तर्पिताः। देवदानवगन्धर्वा यक्षराक्षसपन्नगाः।। ऋषयो मनवो गावो देवमातर एव च । देवपत्न्योदुमानागा दैत्याश्चाप्सरसांगणाः॥ अस्त्राणिसर्वशस्त्राणिराजानोवाहनानि च । औषधानिचरत्नानि कालस्यावयवाश्चये॥सरितः सागराः शैलास्तीर्थानि जलदानदाः । ब्रह्माविष्णुश्चरुद्रश्च मुनयः सकला। ग्रहाः। वेदमंत्राश्च कल्पाश्च प्रयच्छन्तु शुभं फलम् ॥ तपोधनाः कर्मपरा ह्यग्निहोत्रपरायणाः । अग्निहोत्रं च यज्ञाश्च तव सन्तु सुखप्रदाः॥ मीमांसाश्वपुराणानि इतिहासाः ससूत्रकाः। भाष्यवार्तिकतत्त्वज्ञाः कल्याणानि दिशन्तुते ॥ अग्निःसोमश्चवायुश्च धर्मःसत्यक्षमादया। तवस्वस्तिपरानित्यं ।। सन्तुवैशुभदायकाः॥ ब्रह्माणीचैवगायत्री सावित्रीश्रीरुमासती । अरुन्धत्यनम्याच तवसन्तुफळपदाः॥ तीर्थानिसरितःपुण्या:सरांसिपुष्कराणिच । अचलाश्चचलाश्चैव तवस्वस्तिकराःसदा ॥ वेदव्यासश्चवाल्मीकी रामश्चापिपराशरः । देवल पर्वतश्चैव दुर्वासाभार्गवस्तथा ॥ याज्ञवल्क्यश्चजाबालिर्जमदग्निः शुचिश्रवाः । विश्वामित्रः स्थूलशिराश्च्यवनोत्रिर्विदूरथः॥ एकतश्च द्वितश्चैव त्रितोगौतमगालवौ । शाण्डिल्यश्च भरद्वाजोमौद्गल्योवेदवाहनः । कात्यायनश्च कण्वश्च वालखिल्यास्तथैवच । पृथुर्दिलीपो भरतो मान्धाता च पुरूरवाः ॥अम्बरीषः ककुत्स्थश्च मुचकुन्दोथ भूभृतः । श्वेतश्च शृङ्गवान्मेरुर्विन्ध्याद्रिर्गन्धमादनः । माल्यवान्पारियात्रश्च सर्वएवमहीधराः । ऋग्वेदोथ यजुर्वेदः सामवेदोद्यथर्वणः ॥ शिक्षाकल्पोव्याकरणं निरुक्तंज्योतिषन्तथा । छन्दःशास्त्राणिसर्वाणि पुराणैःसकलैःसह ॥सांख्ययोगौपञ्चरात्रं शैवं पाशुपतं तथा। गायत्रीपापशमनी दुर्गादेवीमहाशिवः॥स्थानानि च समस्तानि पुण्यान्यायतनानि च । लवणः क्षीरतोयश्च घृतमण्डोदकस्तथा॥दधिमण्डःसुरोदश्च इक्षुस्वादूदकस्तथा । पुष्करश्चप्रयागश्च प्रभासनैमिषतथा ॥ गयाशिरोब्रह्मशिरस्तथैवोत्तरमानसम् । गङ्गाद्वारंकुशावर्त बिल्वकनीलपर्वतम् ॥ वारा
For Private and Personal Use Only

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110