Book Title: Shuklyajurvediya Graha Shanti Prayog
Author(s): Durgashankar Shastri
Publisher: Durgashankar Shastri
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kailassagersuri Gyanmandit
|म्भे-ॐनलिन्यैनमानलिनीआवाहयामि ॥ वायव्यस्तम्भे-ऊँमैत्रायैनमःमैत्रांआवाहयामि ॥ ईशानस्तम्भे-ॐउमायैनमःउमांआ-|| दावाहयामि ॥ मण्डपमध्यस्तम्मे-ॐपशुवर्धिन्यैनमःपथुवर्धिनीआवाहयामि ॥ प्रतिष्ठापनम्-अंमनोजूति० ॥ नन्दिन्यादिमातरःमष्ठिताःवरदाम्भवत ॥ ॐभूर्भुवःस्वानन्दिन्यादिमण्डपमातृभ्योनमःइत्यनेनषोडशोपचार पूजयेत् ॥ अनयापूजयामन्दिन्यादिमण्डप
मातरम्पीयन्ताम् ॥ || अथगौर्यादि मातॄणां पूजनम् ॥ वंशपात्रे वा पीठोपरि रक्तं पति वा वस्त्रं पथाचारंभसार्य तदुपरि गोधूमाक्षतपुओषु पूगीफलेषु
वा सगणाधिपगौर्यादि चतुर्दशमातॄणां दक्षिणोपक्रमाणां उदगपवाणां प्रत्यगुपक्रमाणां मागपवर्गाणां वा स्थापनम् ॥ अंगणानान्त्वा० ॥३॥ समीपे मातृवर्गस्य सर्वविघ्नहरंपरम् । त्रैलोक्यवंदितं देवं गणेशं स्थापयाम्यहम् ॥ गणेशायनमः गणेशं आवाहयामि स्थापयामि ॥ भोगणपते इहागच्छ इहतिष्ठ ॥ ॐआयङ्गो पृश्निरक्रमीदसंदमातरम्पुर ॥ पितरञ्चप्पयंत्स्व॥ ॥ हिमाद्रितनयां देवीं वरदां भैरवप्रियाम् । लम्बोदरस्यजननी गौरीमावाहयाम्यहम् ॥ ॐभूर्भुवः स्वःगौर्यैनमः
गौरीआवाहयामिस्थापयामि ॥ भोगौरिइहागच्छ इहतिष्ठ ॥ अहिरण्ण्यरूपाऽषाविरोकऽउभाविन्द्राउदिबसूर्यश्च ॥ & आरोहतंबरुणमित्रगर्तन्ततश्चक्षामिदितिन्दितंञ्चमित्रोसिष्वरु॑णोसि ॥४ा पधाभांपनवदनांविष्णोर्वक्षस्थलेस्थिताम् : जगत्पिपां से मापनवासांपघामावाहयाम्यहम् ।। भूर्भुवःस्वःपनायनमःपनामावाहयामिस्थापयामि ॥ भोपोइहागच्छइहतिष्ठ ॥ ॐकदाचनस्तरी
रसिनेन्द्रसश्चसिदाशुषे॥ उपोपेन्नुमंघभूयऽइन्नुतेदानन्दे॒वस्यपृच्च्यतऽआदित्येभ्यस्त्वा॥ ॥ उत्पलाक्षीसुवदनांशीकुण्डलधारि-टू । १ गौरी फ्मा शची मेधा सावित्री विजया जया । देवसेना स्वथा स्वाहा मातरो लोकमातरः ॥ धृतिः पुष्टिस्तथा तुष्टिरात्मनः कुलदेवता । गणेशेनाधिका होता वृद्धी 2 पूज्याचतुर्दश ।। अत्रचतुर्दशपदसमाहारान्मातलोकमातहति चासो विशेषणम् । केचनमातन्लोकमातरपिमावाहयन्तितदयुकं एक्करणेमंडपेषहविनायकादि घृतमातृकान्तानी
चतुषष्टिमातृणां स्थाने पदवष्टिमातरा भवन्ति वस्तुतस्तु तुषाष्टिरेव
Araba KONUNURKAJAK
For Private and Personal Use Only

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110