Book Title: Shuklyajurvediya Graha Shanti Prayog
Author(s): Durgashankar Shastri
Publisher: Durgashankar Shastri

View full book text
Previous | Next

Page 49
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir RAS नां• श्रा०संपचतांवृद्धिः ॥ द्वितीयगोत्राःमातामहप्रमातामहवृद्धप्रमातामहाःसपत्नीकाःनान्दीमुखाःयुग्मबाह्मणभोजनपर्याप्ताननिष्कयीभूतंकि । चिहिरण्यदत्तंअमृतरूणवः स्वाहासंपद्यतांवृद्धिः।।सक्षीरयवमुदकदानम्-सत्यवमुसंज्ञकाःविश्वेदेवानान्दीमुखाःपीयन्ताम् ॥गोत्र:पितृ लिपितामहमपितामहाःसपत्नीकाःनान्दीमुखाःप्रीयन्ताम्।। द्वितीयगोमातामहम्मातामहरममातामहाःसपत्नीकाःनान्दीमुखाःप्रीय शान्ताम् ।। आशीग्रहणम्-अघोराः पितरः सन्तु ॥ सन्त्वघोरा पितरः ।। गोत्रनोवधताम् ॥ वर्धतांवोगोत्रम् ॥ दातारोनोभिवर्दन्ताम् ॥ अमिवईन्वांवोदातारावेदाश्चनोभिवईन्ताम् ।। वर्द्धन्तांवोवेदाः ॥ सन्ततिनाभिवर्द्धताम् ॥ वद्धतांवःसन्ततिःश्रिद्धाचनीयाव्यगमत् ॥ माव्यगमद्वःश्रद्धा । बहुदेयंचनोस्त ॥ अस्तुवोबहुदेयम् ॥ अनंचनोबहुभवेत् ।। भवतुवोबह्वन्नम् ।। अतिधींश्चलभेमहि ।। अतिधींश्चल ki भधम्याचितारश्चनःसन्तासन्तुबोयाचिताराएताआशिषःसत्पाःसन्तु॥सन्त्वेताःसत्याआशिषः । दक्षिणादानम्-सत्यवसुसंज्ञकम्यो । विश्वेम्पोदेवेभ्योनान्दीमुखेभ्यःकृतस्यनान्दीश्रावस्यफलपतिष्ठासिद्धयर्थद्राक्षामलकयवमूलनिष्कयीभूतोदक्षिणांदातुमहमुत्सृजे ॥ गोत्रे 81 भ्यःपितृपितामहमपितामहेभ्यःसपलीकेम्पोनान्दीमुखेभ्यः कृतस्यनान्दीश्राद्धस्यफलमतिष्ठासिद्धय द्राक्षामलकयवमूलनिष्कयीभूतां दक्षिणांदातुमहमुत्सृजे ॥ द्वितीयगोत्रेभ्यःमातामहप्रमातामहवृद्धप्रमातामहेभ्यः सपत्नीकेभ्योनान्दीमुखेभ्यःकृतस्यनान्दीश्रावस्यफल मृतपितृकस्यजीवन्मातृमातामहस्यपितुःपार्वणेनैवनान्दीश्राद्धसिद्धिः ॥ समावर्तनस्यमाणवककर्तृकत्वपितदङ्गभूतनान्दीश्राद्धपितुत दभावेज्येष्ठनातादेधिकार केषांचिम्मतेतत्रपितापुत्रसमावतनेस्वपितृभ्योनान्दीश्राद्धंकुर्यात् ।। पिताजीवपितृकश्वेत्सुतसंस्कारत्वातद्वारलापपल साक्षोयुक्तः ॥ माणवकपितुःप्रवासादिनामसन्निबानेमात्राद्यधिकारिभिः-माणवकस्यपितुर्मातृपितामहीप्रपितामाहत्यायुच्चार्यश्राद्धकर्तव्यम् ॥ मृत WINNA लपितृकमाणवकसमावर्तनपितृव्यभ्रात्रादि:-अस्यमाणवकस्यमातृपितामहीत्याधुच्चारयेत् ।। भ्रात्रादेरभावेस्वयमेवस्वपितृभ्योदयात् ॥ एवंजीवपितृ वाकःपितुरसन्निधानेमात्रादेरभावेचपितुः पितृभ्यःस्वयमेवनान्दोमुचकुर्यादुपनयनेनकमाधिकारसिद्धत्वादेवंविवापियोध्यम् ॥ मृतपितृकस्य बाळोपनयनादिकपितृप्यादिकुर्षत्रस्यसंस्कार्यस्यापितृपितामहमपितामहाःहत्यायुश्चार्यश्राद्धं कुर्यात् ॥ जीवतः पितुरसंनिधानेनकुर्वन्-अस्यसंस्कार कार्यस्थपितुःपितृपितामहप्रपितामहाःइत्यागुच्चार्यकुर्यात् । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110