Book Title: Shuklyajurvediya Graha Shanti Prayog
Author(s): Durgashankar Shastri
Publisher: Durgashankar Shastri

View full book text
Previous | Next

Page 27
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ग्रहशान्ति चनम. ॥१०॥ वतजपनियमतपःस्वाध्यायक्रतुदयादमदानविशिष्टानांसर्वेषांब्राह्मणानांमन:समाधीयताम् ॥ *समाहितमनसःस्मः ॥+प्रसीदैन्तु भवन्तः॥ पुण्याहवा प्रसन्नाःस्मः॥+ ॐशान्तिरस्तु ।। *अस्तु ।। ॐपुष्टिरस्तु ।। *तुष्टिरस्तु । ॐवृद्धिरस्तु । ॐअविघ्नमस्तु । *आयुष्यमस्तु । ॐआरोग्यमस्तु । शिवकर्मास्तु । ॐकर्मसमृद्धिरस्तु । ॐवेदसमृद्धिरस्तु । ॐशास्त्रसमृद्धिरस्तु । ॐधनगन्यसमृद्धिरस्तु । पुत्रपौत्रसमृद्धिरस्तु । इष्टसंपदस्तु । ॐअरिष्टनिरसनमस्तु । यत्पापंरोगमशुभमकल्याणंतरेप्रतिहतमस्तु ।। ॐयच्छ्यस्तदस्तु ।। ॐउत्तरेकर्मणिनिर्विघ्नमस्तु ।। ॐउत्तरोत्तरमहरहरभिवृद्धिरस्तु॥ॐउत्तरोत्तराः क्रियाः शुभाः शोभनाः संपद्यन्ताम् ॥ अंतिथिकरणमुहूर्तनक्षत्रग्रहलग्नसंपदस्तु ॥ पात्रे उदकसेकः ॥ अतिथिकरणमुहूर्तनक्षत्रग्रहलग्नाधिदेवताः प्रीयन्ताम्॥तिथिकरणे मुहूर्ते सनक्षत्रे सग्रहे साधिदेवते प्रीयेताम् ।। *दुर्गापाश्चाल्यो प्रीयेताम् ।। अग्निपुरोगाविश्वेदेवाः पीयन्ताम् ॥ इन्द्रपुरोगामरुद्गणाः प्रीयन्ताम् । ॐमाहेश्वरीपुरोगाउमामातरः पीयन्ताम् । ॐअरुन्धतीपुरोगा एकपल्यः प्रीयन्ताम् ॥ अविष्णुपुरोगाः सर्वेदेवाः पीयन्ताम् । ॐब्रह्मपुरोगाः सर्वेवेदाःपीयन्ताम् ॥ॐब्रह्म च ब्राह्मणाश्च प्रीयन्ताम् । ॐश्रीसरस्वत्यौ प्रीयताम्।। श्रद्धामधे प्रीयताम् । ॐभगवतीकात्यायनी प्रीयताम ||ॐभगवती माहेश्वरी प्रीयताम्।।ॐभगवती ऋद्धिकरी पीयताम् ॥ ॐभगवती सिद्धिकरी प्रीयताम् । ॐभगवती पुष्टिकरी प्रीयताम् ॥ॐभगवती तुष्टिकरी प्रीयताम् ॥ ॐभगवन्तौ विघ्नविनायकौ प्रीयताम *सर्वा कुलदेवताः प्रीयन्ताम्।। सवाग्रामदेवताः प्रीयन्ताम्।। बहिः-ताश्च ब्रह्माद्विषः।। हताश्च परिपन्थिनः|| हताश्च विघ्नकर्तारः ।। ॐशत्रवः पराभवं यान्तु।।ॐशाम्यन्तु घोराणि । अंशाम्यन्तु पापानि।। ॐशाम्यन्वीतयः। पुनःपात्रे-अँशुभाँनि वद्धन्ताम् ॥शिवा आपः ॥१०॥ ___+ इति यजमानो वदेत्॥ * इति ब्राह्मणा वेदयुः॥१अथ वाचयितुर्बाहुं दक्षिणाकसमाश्रितः । मन इत्यादि रूपेण एकाग्रमिति चादिशेत्॥२मनसः स्म इति बयुस्ते समाहितपूर्वकाः।। ता३-४प्रसीदन्विति कर्तारः प्रसन्नाः स्म इति द्विजा:+ॐशान्तिरस्त्वित्यादिवाक्यानि यजमानो यात्॥शान्तिरस्थितिविधान्ताः शब्दाः पादशैव तु अस्तुवाक्यं द्विजमुखाच्छावयित्वा तथा परैः। षड्वाक्यान्यस्त्विति च इतरैरेकविंशतिः॥* अस्तु इति द्विजाः सर्वत्र प्रतिवचनं वदेयुः ॥५ श्रीयतां वाक्यपठितैरुदकस्य निषेचनम्॥६ ततः षड्वाक्यपठितवहिरापोनिषेचनम् ॥ ७ अन्ते दशशुभादीनि निकामेति ततो जपः॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110