Book Title: Shuklyajurvediya Graha Shanti Prayog
Author(s): Durgashankar Shastri
Publisher: Durgashankar Shastri

View full book text
Previous | Next

Page 22
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir क्तिकम् । एतानि पञ्चरत्नानि कलशे प्रक्षिपाम्यहम् ॥ हिरण्यप्रक्षेपः- ॐ हिरण्य॒ग॒र्भ? सम॑वर्च॒ताग्रे॑भूतस्य॑जा॒त? पति॒रेक॑ऽआसीत् ॥ सदधारपृथि॒वीन्द्यामु॒तेमाङ्कस्मै॑दे॒वाय॑ ह॒विषविधेम ॥ ॥ हिरण्यगर्भ गर्भस्थं हेमवीजं विभावसोः । अनन्तपुण्यफलदं कलशे संक्षिपाम्यहम् ॥ रक्तसूत्रेण वस्त्रेण च वेष्टयेत् — ॐ युवासुवासाः परिवीत आगात्सउश्रेयान् भवति जायमानः।। तंधीरासः कवय उन्नयन्तिस्वाध्योमनसादेवयन्तः ॥ पा० गृ० का ०२०२०९ ॥ सूत्रं कार्पाससंभूतं ब्रह्मणा निर्मितं पुरा । येन बद्धं जगत्सर्व कलशे वेष्टयाम्यहम्।। पू॒र्णपात्रमुपरिन्यसेत्-पू॒र्णाद॑र्वि॒ परा॑पत॒सुपृ॑ण॒ पुन॒राप॑त ।। ब॒स्नेव॒विक्कणावऽइष॒मूर्जे शतक्क्रतो ॥ ॥ धान्यपूर्णमिदं पात्रं स्थापितं कलशे यतः । तेनायं कलशः पूर्णः पूर्णाः सन्तु मनोरथाः । वरुणमावाहयेत् - ॐ तत्त्वायामीत्यस्य शुनःशेप ऋषिः त्रिष्टुप् छन्दः वरुणोदेवता वरुणावाहने विनियोगः । ॐतत्त्वयामिनह्म॑णा॒न्वन्द॑मान॒स्तदाशा॑स्ते॒वज॑मानोह॒विः ।। ॲडमानोव्वरुण॒हवो॒ध्युरु॑शस॒मान॒ऽआयुषी || || मकरस्थं पाशहस्तमम्भसांपतिमीश्वरम् | आवाहये प्रतीचीशं वरुणं यादसां पतिम् ॥ ॐ भूर्भुवः स्वः अस्मिन्कळशे वरुणं साङ्ग-सपरिवारं सायुधं सशक्तिकं आवाहयामि स्थापयामि ।। प्रतिष्ठापनम् — ॐमनो॑ जूतिज्जु॑षता॒माज्ज्य॑स्य॒ बृह॒स्पति॑र्य॒ज्ञमि॒मन्त॑नो॒त्वरि॑ष्ट॑य्य॒ज्ञसम॒मन्द॑धातु ॥ विश्वे॑दे॒वास॑ऽइ॒ह मा॑दयन्ता॒मोइँम्प्रति॑ष्ठ || || ॐवरुणाय नमः सुप्रतिष्ठितो वरदो भव ।। इति प्रतिष्ठाप्य ॥ ततः ॐ भूर्भुवः स्वः वरुणाय नमः चन्दनं समर्प यामि ।। इत्यादिपञ्चोपचारैः संपूज्य तत्त्वायामीति पुष्पाञ्जलिं समर्प्य अनेन पूजनेन वरुणः प्रीयताम् ।। ततः अनौमिकया कलशं स्पृष्ट्वा अभिमंत्रयेत्-कलशस्य मुखे विष्णुः कण्ठे रुद्रः समाश्रितः । मूलेतत्रस्थितो ब्रह्मा मध्ये मातृगणाः स्मृताः । कुक्षौ तु सागराः सर्वेसप्तद्वीपा वसुंधरा । ऋग्वेदोथ यजुर्वेदः सामवेदोह्यथर्वणः । अंगैश्च सहिताः सर्वे कलशाम्बुसमाश्रिताः । अत्र गायत्री सावित्री शान्तिः पुष्टिकरीतथा ॥ आयान्तु १ केचन सूत्रवेष्टने--ॐ मृ॒जा॑तो॒ज्ज्योति॑षास॒ह॒शर्म॒श्वरू॑थ॒मास॑द॒त्स्व ॥ ब्वासोऽअग्नेच्वि॒िश्वरू॑प॒स॒व्य॑ य॒स्वच्विभावसो ॥ ॥ ॥ इति मंत्रं वा पठन्ति ॥ २ ॥ धातुजं मृन्मयं वापि कलशं यत्प्रतिष्ठितम् । तद्वत्प्रादेश दीर्घं च चतुरङ्गुलमुच्छ्रितम् ॥ सिततन्दुलपूर्ण च पूर्णपात्रं प्रकीर्तितम् ॥ ३ ॥ स्पृशन्त्वनामिका प्रेण क्वचिदालोकयन्नपि । अनुमंत्रणं सर्वत्र सदैवमभिमंत्रयेत् ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110