Book Title: Shuklyajurvediya Graha Shanti Prayog
Author(s): Durgashankar Shastri
Publisher: Durgashankar Shastri

View full book text
Previous | Next

Page 20
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ अथ पुण्याहवाचनप्रयोगः ॥ स्वपुरतः शुद्धायां भूमौ पञ्चवर्णैस्तदुलैर्वाष्टदलंकर्तव्यम् ॥ तत्र भूमिं स्पृष्ट्वा — म॒ही? पृ॑थि॒वीच॑नऽय॒म॑य्य॒ज्ञम्मि॑मिक्षताम् ।। षि॒तानो॒भरी॑मभि || 2 || विश्वाधारासि घराणि शेषनागोपरिस्थिता । उद्धृतासि वराहेण कृष्णेन शतबाहुना ॥ तत्र यवप्रक्षेपः- ॐ आर्षघय॒सम॑वदन्त॒सोमे॑न स॒हराज्ञ ॥ यस्म्मैकृ॒णोति॑ब्राह्मणस्तद्वरा॑जन्पारयामसि || १ || यवोसि धान्यराजस्त्वं सर्वोत्पत्तिकरः शुभः । प्राणिनां जीवनोपायः कलशाधः क्षिपाम्यहम् ॥ तदुपरि कलशस्थापनम् — ॐ आजिंग्घ्रक॒लश॑म्म॒ह्यात्वा॑विश॒न्त्विन्द॑व ।। पुन॑रू॒र्जानिवर्त स्व॒सान॑ स॒हस्र॑न्धुक्क्ष्वो॒रुधा॑रा॒पय॑स्वती॒ पुन॒म्र्म्मावि॑िशताद्दुयि ? | 7 | कलाकला हि देवानां दानवानां कलाकलाः । संगृह्य निर्मितं चैव १ पुण्याहवाचनसूत्रम् - अथ पुण्याहवाचनमृद्धिपूर्तेष्वृद्धिर्विवाहान्तापत्यसंस्काराः प्रतिष्ठोद्यापनादि पूर्त तत्कर्मणश्चाद्यन्तयोः कुर्याच्छुचिः स्वलंकृतो वाचयिता तथाभूते सद्मान मङ्गलसंभारान्संभृत्यग्राह्मणान्प्रशस्तलक्षणसंपन्नान्गन्धादिभिरभ्य दक्षिणया तोषयेः थतेप्राङ्मुखाः प्रसन्नादर्भपाणयस्तिष्ठेयुर्दक्षिणतो वाचयितो दङ्मुखः संस्कायवाचयितुर्दक्षिणपार्श्वमभितिष्ठेयुरथवाचयितादर्भपाणिरपांपूर्ण कुंभं स्वचितंसपलवमुखं धृत्वा तिष्ठन्समाहितोमनः समाधीयतामिति ब्राह्मणान्यात्समाहितमनसः स्मः इतिप्रति ब्रूयुः प्रसीदन्तु भवन्तइतिवा चयिता प्रसन्नाः स्मइतीतरेसर्वेर्सहत्य शांतिः पुष्टिस्तुष्टिर्वृद्धिरविनमायुष्यमारोग्यं स्वस्ति शिवं कर्मकर्म समृद्धिर्धर्मसमृद्धिः पुत्रसमृद्धिर्वेदसमृद्धिः शास्त्र समृद्धिर्धनधान्यसमृद्धिरिष्टसंपदित्यैतानि पंचदशास्त्वन्तानि वाक्यान्युक्तत्वातन्नाम्नाकर्मदेवताः प्रीयन्तामिति ब्रूयुरथवाचयितापूर्वतत्तनिमंत्रान्पठित्वा त्रिमिन्द्रमध्योचस्वरैरों पुण्याई भवन्तो ब्रुवन्त्वोकल्याणं भवन्तो ब्रुवन्स्वो स्वस्ति भवन्तो ब्रुवन्त्वोमृद्धिभवन्तो ब्रुवन्त्विति ब्रूयात्तपितथा प्रत्येकं प्रतिश्रूयुरो मृष्यतामित्यृद्धौ ब्रूयुरथेप्राङ्मुखमासीनं सामात्यंक रिब्राह्मणाः पालय दुर्गेपाणयः शान्तिपवित्रलिङ्गाभिर्ऋग्मिः सिंचेयुः पुरंध्या नीराजनादिमंगलानि कुर्वन्ति ॥ अन्यच --- पुष्येऽहनि तु संप्राप्ते विवाहे चोलक तथा । व्रतबन्धे च यज्ञादौ तथा च दानकर्मणि ॥ गृहारंभे धनप्राप्तौ तीर्थाभिगमने तथा । नवग्रहमखे शान्तावद्भुतेषु तथैव च ॥ गृहप्रवेशनेचैव प्रामस्याभिनिवेशने । गजबन्धे तुरंगाणां दासादीनां च संप्र ॥ अन्यस्मिन्नपि सर्वस्मिञ्छुभे कर्मणि चोदिते । वाचनीया द्विजाः सर्वे वेदशास्त्रपरायणाः ॥ इति विधानरत्नमालायाम् ॥ अपरं च -- संपूज्य गन्धमाल्याद्यैर्ब्रह्मणा स्वस्तिवाचयेत् । धर्मकर्मणि माङ्गल्ये संग्रामाद्भुतदर्शने ॥ इति व्यासः ॥ एतदेव निरोङ्कारं कुर्यात्क्षत्रियवैश्ययोरितिदानखण्डवचनाद्वाह्मणस्यओंकारपूर्वकं क्षत्रियवैश्वयोर्निरोङ्कारं शूद्रस्य स्वस्तिमात्रम् ॥२॥ कलशस्थापनं कार्य कमलेऽष्टदलेऽमले ॥ इति परशुरामः ॥ ३ ॥ क्रमेण कलश स्थाप्य पूर्णपात्रं च सर्वशः । वरुणं तत्र संपूज्य गङ्गायावाहनादिकम् ॥ स्वर्णे वा राजतं वापि ताम्रमृन्मयजंतु वा । अकालमवणं चैव सर्वलक्षणसंयुतम् ॥ पंचाशांगुलवैपुल्यमुत्सेधे षोडशाङ्गुलम्। द्वादशांगुलकं मूलं मुखमष्टाङ्गुलं तथा ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110