Book Title: Shramanyopnishad
Author(s): Kalyanbodhisuri
Publisher: Jinshasan Aradhana Trust
View full book text
________________
१०२
श्रामण्योपनिषद् वैराग्यत्यागदारुद्वयकृतरचना चारुनिश्रेणिका यैः पादस्थानैरुदारैर्दशभिरनुगता निश्चलैर्ज्ञानदृष्टेः ।। योग्या स्यादारुरुक्षोः शिवपदसदनं गन्तुमित्येषु केषां नो धर्मेषु त्रिलोकीपतिभिरपि सदा स्तूयमानेषु हृष्टिः ॥१०६।। निःशेषामलशीलसद्गुणमयीमत्यन्तसाम्यस्थितां वन्दे तां परमात्मनः प्रणयिनी कृत्यान्तगां स्वस्थताम् । यत्रानन्तचतुष्टयामृतसरित्यात्मानमन्तर्गतं न प्राप्नोति जरादिदुःसहशिखः संसारदावानलः ॥१०७॥ आयातेऽनुभवं भवारिमथने निर्मुक्तमूर्त्याश्रये शुद्धेऽन्यादशि-सोमसूर्यहुतभुक्कान्तेरनन्तप्रभे । यस्मिन्नस्तमुपैति चित्रमचिरान्निःशेषवस्त्वन्तरं तद्वन्दे विपुलप्रमोदसदनं चिद्रूपमेकं महः ॥१०८॥ जातिर्याति न यत्र यत्र च मृतो मृत्युर्जरा जर्जरा जाता यत्र न कर्मकायघटना नो वाग् न च व्याधयः । यत्रात्मैव परं चकास्ति विशदज्ञानैकमूर्तिः प्रभुनित्यं तत्पदमाश्रिता निरुपमाः सिद्धाः सदा पान्तु वः ॥१०९॥
परक्कमिज्जा तवसंजमम्मि

Page Navigation
1 ... 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144