Book Title: Shramanyopnishad
Author(s): Kalyanbodhisuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 104
________________ श्रामण्योपनिषद् व्याख्या यत् क्रियते श्रुतस्य यतये यद्दीयते पुस्तकं स्थानं संयमसाधनादिकमपि प्रीत्या सदाचारिणा । स त्यागो वपुरादिनिर्ममतया नो किंचनास्ते यतेराकिंचन्यमिदं च संसृतिहरो धर्मः सतां संमतः ॥ १०१ ॥ विमोहा मोक्षाय स्वहितनिरताश्चारुचरिताः १०१ गृहादि त्यक्त्वा ये विदधति तपस्तेऽपि विरलाः । तपस्यन्तोऽन्यस्मिन्नपि यमिनि शास्त्रादि ददतः सहायाः स्युर्ये ते जगति यतयो दुर्लभतरा: परं मत्वा सर्वं परिहृतमशेषं श्रुतविदा वपुःपुस्ताद्यास्ते तदपि निकटं चेदिति मतिः । ममत्वाभावे तत्सदपि न सदन्यत्र घटते जिनेन्द्राज्ञाभङ्गो भवति च हठात्कल्मषमृषेः यत्संगाधारमेतच्चलति लघु च यत्तीक्ष्णदुःखौघधारं मृत्पिण्डीभूतभूतं कृतबहुविकृतिभ्रान्ति संसारचक्रम् | ता नित्यं यन्मुमुक्षुर्यतिरमलमति: शान्तमोहः प्रपश्येज्जामीः पुत्रीः सवित्रीरिव हरिणदृशस्तत्परं ब्रह्मचर्यम् ॥१०४॥ अविरतमिह तावत्पुण्यभाजो मनुष्याः हृदि विरचितरागाः कामिनीनां वसन्ति । कथमपि न पुनस्ता जातु येषां तदङ्घ्री प्रतिदिनमतिनम्रास्तेऽपि नित्यं स्तुवन्ति ॥१०२॥ ॥१०३॥ ॥१०५॥

Loading...

Page Navigation
1 ... 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144