Book Title: Shramanyopnishad
Author(s): Kalyanbodhisuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 103
________________ १०० श्रामण्योपनिषद् यत्परदारार्थादिषु जन्तुषु निःस्पृहमहिंसकं चेतः । दुश्छेद्यान्तर्मलहत्तदेव शौचं परं नान्यत् ॥९४॥ गङ्गासागरपुष्करादिषु सदा तीर्थेषु सर्वेष्वपि स्नातस्यापि न जायते तनुभृतः प्रायो विशुद्धिः परा । मिथ्यात्वादिमलीमसं यदि मनो बाह्येऽतिशुद्धोदकैधौतः किं बहुशोऽपि शुद्ध्यति सुरापूरप्रपूर्णो घटः ॥९५॥ जन्तुकृपादितमनसः समितिषु साधोः प्रवर्तमानस्य । प्राणेन्द्रियपरिहारं संयममाहुर्महामुनयः ॥९६॥ मानुष्यं किल दुर्लभं भवभृतस्तत्रापि जात्यादयस्तेष्वेवाप्तवचः श्रुतिः स्थितिरतस्तस्याश्च दृग्बोधने । प्राप्ते ते अतिनिर्मले अपि परं स्यातां न येनोज्झिते स्वर्मोक्षकफलप्रदे स च कथं न श्लाघ्यते संयमः ॥९७॥ कर्ममलविलयहेतोर्बोधदृशा तप्यते तपः प्रोक्तम् । तद् द्वेधा द्वादशधा जन्माम्बुधियानपात्रमिदम् ॥९८॥ कषायविषयोद्भटप्रचुरतस्करोघो हठात् तप:सुभटताडितो विघटते यतो दुर्जयः । अतो हि निरुपद्रवश्चरति तेन धर्मश्रिया यतिः समुपलक्षितः पथि विमुक्तिपुर्याः सुखम् ॥१९॥ मिथ्यात्वादेर्यदिह भविता दुःखमुग्रं तपोभ्यो जातं तस्मादुदककणिकैकेव सर्वाब्धिनीरात् । स्तोकं तेन प्रभवमखिलं कृच्छ्रलब्धे नरत्वे यद्येतर्हि स्खलति तदहो का क्षतिर्जीव ते स्यात् ॥१००॥

Loading...

Page Navigation
1 ... 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144