Book Title: Shramanyopnishad
Author(s): Kalyanbodhisuri
Publisher: Jinshasan Aradhana Trust
View full book text
________________
१०४
श्रामण्योपनिषद् शालीय-शुद्ध-सरलामल-पुण्य-पुजैः
रम्यैरखण्ड-शशलाञ्छन-रूप-तुल्यैः । सम्पूजयामि दश-लक्षण-धर्ममेकं संसार-ताप-हननाय शमादियुक्तम्
॥४॥ ॐ ह्रीम् उत्तमक्षमादिदशधर्मांगाय अक्षयपदप्राप्तये अक्षतं नि. स्वाहा । मन्दार-कुन्द-बकुलोत्पल-पारिजातैः ... पुष्पैः सुगन्ध-सुरभीकृतमूर्ध्वलोकैः ।। सम्पूजयामि दश-लक्षण-धर्ममेकं संसार-ताप-हननाय शमादियुक्तम्
॥५॥ ॐ हीम् उत्तमक्षमादिदशधर्मांगाय कामबाणविध्वंसनाय पुष्पं निर्वपामीति स्वाहा । अत्युत्तमैः षड्-रसादिक-सद्यजातैर्
नैवेद्यकैश्च परितोषित-भव्य-लोकैः । सम्पूजयामि दश-लक्षण-धर्ममेकं संसार-ताप-हननाय शमादियुक्तम्
॥६॥ ॐ ह्रीम् उत्तमक्षमादिदशधर्मांगाय क्षुधारोगविनाशनाय नैवेद्यं निर्वपामीति स्वाहा । दीपैर्विनाशित-तमोत्कररुद्ध-नेत्रैः
कर्पूर-वर्ति-ज्वलितोज्ज्वल-भाजनस्थैः । सम्पूजयामि दश-लक्षण-धर्ममेकं संसार-ताप-हननाय शमादियुक्तम्
॥७॥ ॐ ह्रीम् उत्तमक्षमादिदशधर्मांगाय मोहान्धकारविनाशनाय दीपं निर्वपामीति स्वाहा ।

Page Navigation
1 ... 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144