________________
१०२
श्रामण्योपनिषद् वैराग्यत्यागदारुद्वयकृतरचना चारुनिश्रेणिका यैः पादस्थानैरुदारैर्दशभिरनुगता निश्चलैर्ज्ञानदृष्टेः ।। योग्या स्यादारुरुक्षोः शिवपदसदनं गन्तुमित्येषु केषां नो धर्मेषु त्रिलोकीपतिभिरपि सदा स्तूयमानेषु हृष्टिः ॥१०६।। निःशेषामलशीलसद्गुणमयीमत्यन्तसाम्यस्थितां वन्दे तां परमात्मनः प्रणयिनी कृत्यान्तगां स्वस्थताम् । यत्रानन्तचतुष्टयामृतसरित्यात्मानमन्तर्गतं न प्राप्नोति जरादिदुःसहशिखः संसारदावानलः ॥१०७॥ आयातेऽनुभवं भवारिमथने निर्मुक्तमूर्त्याश्रये शुद्धेऽन्यादशि-सोमसूर्यहुतभुक्कान्तेरनन्तप्रभे । यस्मिन्नस्तमुपैति चित्रमचिरान्निःशेषवस्त्वन्तरं तद्वन्दे विपुलप्रमोदसदनं चिद्रूपमेकं महः ॥१०८॥ जातिर्याति न यत्र यत्र च मृतो मृत्युर्जरा जर्जरा जाता यत्र न कर्मकायघटना नो वाग् न च व्याधयः । यत्रात्मैव परं चकास्ति विशदज्ञानैकमूर्तिः प्रभुनित्यं तत्पदमाश्रिता निरुपमाः सिद्धाः सदा पान्तु वः ॥१०९॥
परक्कमिज्जा तवसंजमम्मि