Book Title: Savruttik Aagam Sootraani 1 Part 21 Sooryapragyapti Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana

View full book text
Previous | Next

Page 512
________________ आगम (१६) प्रत सूत्रांक [५] दीप अनुक्रम [११३] “सूर्यप्रज्ञप्ति” – उपांगसूत्र- ५ ( मूलं + वृत्ति:) ---- प्राभृतप्राभृत [-], मूलं [८५] प्राभृत [१५], ---- पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [१६] उपांगसूत्र- [ ५ ] "सूर्यप्रज्ञप्ति " मूलं एवं मलयगिरि-प्रणीता वृत्तिः ॥२५१॥ सूर्यप्रज्ञ । किमुक्तं भवति ? - चतुर्द्दश परिपूर्णानि मण्डलानि पञ्चदशस्य च मण्डलस्य चतुर्नवतिं चतुर्विंशत्यधिकशतभागान् चरति, विवृत्तिः ४२) तथाहि---यदि चतुर्विंशत्यधिकेन पर्वशतेन नव शतानि पञ्चदशोत्तराणि मण्डलानां लभ्यन्ते ततो द्वाभ्यां किं लभामहे ?, ( मल०) राशित्रयस्थापना - १२४ । ९१५।२ । अत्रान्त्येन राशिना मध्यराशेर्गुणनं जातान्यष्टादश शतानि त्रिंशदधिकानि १८३०, एतेषामायेन राशिना चतुर्थिशत्यधिकेन शतेन भागहरणं, लब्धानि चतुर्दश मण्डलानि पञ्चदशस्य च मण्डलस्य चतुर्न४) वतिश्चतुर्विंशत्यधिकशतभागाः ४ इति 'ता चन्द्रेण मित्यादि नक्षत्रविषयं प्रश्नसूत्रं सुगमं, भगवानाह - 'ता पण्णरसेत्यादि, पञ्चदश मण्डलानि चतुर्भागन्यूनानि चरति पटू च चतुर्विंशत्यधिकशतभागान् मण्डलस्य, किमुक्तं * भवति ? - परिपूर्णानि चतुर्दश मण्डलानि चरति पञ्चदशस्य च मण्डलस्य नवनवतिं चतुर्विंशत्यधिकशतभागान्, तथाहियदि चतुर्विंशत्यधिकेन पर्वशतेनाष्टादश शतानि पञ्चत्रिंशदधिकानि अर्द्ध मण्डलानां लभ्यन्ते ततो द्वाभ्यां पर्वभ्यां किं लभामहे ?, राशित्रयस्थापना - १२४ । १८३५ । २ । अत्रान्त्येन राशिना द्विकलक्षणेन मध्यराशेर्गुणनं जातानि पत्रि शच्छतानि सप्तत्यधिकानि ३६७०, एतेषामाद्येन राशिना चतुर्विंशत्यधिकशतरूपेण भागहरणं, लब्धा एकोनविंशत् शेषा तिष्ठति चतुःसप्ततिः, इदं चार्द्धमण्डलगतं परिमाणं, द्वाभ्यां चार्द्धमण्डलाभ्यामेकं परिपूर्ण मण्डलं ततोऽस्य राशे - द्विकेन भागहारो लब्धानि चतुर्द्दश मण्डलानि पञ्चदशस्य च मण्डलस्य नवनवतिश्चतुर्विंशत्यधिकशतभागाः १४ । १२४ । साम्प्रतं ऋतुमासमधिकृत्य चन्द्रादीनां मण्डलनिरूपणां करोति- 'ता उउमासेण नंदे' इत्यादि ऋतुमासेन - कर्ममासेन ॥ २५९ ॥ चन्द्रः कति मण्डलानि चरति १, भगवानाह - 'ता चोदसे त्यादि चतुर्द्दश मण्डलानि चरति पञ्चदशस्य मण्ड | Ja Eucation For Para Use Only १५ प्राभूते नक्षत्रादिमासैश्चन्द्रादीनां चारः सू८५ ~512~

Loading...

Page Navigation
1 ... 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610