Book Title: Savruttik Aagam Sootraani 1 Part 21 Sooryapragyapti Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana
View full book text
________________
आगम
(१६)
प्रत
सूत्रांक
[ce]
दीप
अनुक्रम
[११६]
“सूर्यप्रज्ञप्ति” – उपांगसूत्र- ५ ( मूलं + वृत्ति:)
----- प्राभृतप्राभृत [-],
मूलं [८८]
प्राभृत [१७], ----- पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र- [ १६ ] उपांगसूत्र- [५] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
सूर्यप्रज्ञसिवृत्तिः
( मल० )
॥ २५७॥
मेव चन्द्रसूर्या अन्ये पूर्वोत्पन्नाश्चययन्ते च्यवमानाः अन्येऽपूर्वा उत्पद्यन्ते - उत्पद्यमाना आख्याता इति वदेत्, अत्रोपसंहारः-- एके एवमाहुः, एके पुनरेयमाहुः अनुमुहूर्त्तमेव चन्द्रसूर्या अन्ये पूर्वोत्पन्नाच्यवन्ते व्ययमानाः अन्येऽपूर्वा उत्पद्यन्ते उत्पद्यमाना आख्याता इति वदेत्, उपसंहारमाह- 'एगे एवमाहंस एवं जहा हिट्ठा तहेब जावे त्यादि एवं उक्तेन प्रकारेण यथा अघस्तात् षष्ठे प्राभृते ओजःसंस्थितौ चिन्त्यमानायां पञ्चविंशतिः प्रतिपत्तय उक्तास्तथैवात्रापि वक्तव्याः, यावद् 'अणुओसप्पिणिउस्सप्पिणिमेवेत्यादि चरमसूत्रं, ताश्चैवं भणितव्या:-'एगे पुण एवमाहंसु ता अणुराईदियमेव चंदिमसूरिया अन्ने चयंति अन्ने उबवज्जंति आहियाति बएज्जा, एगे एवमाहंसु ३, एगे पुण एचमाहंसु ता एव अणुपक्खमेव चंदिमसूरिया अन्ने चयंति अन्ने उववज्र्जति आहियत्ति वएज्जा एगे एवमाहंसु ४ एगे पुण एवमाहंसु ता अणुमासमेव चंदिमसूरिया अन्ने चयंति अन्ने उववज्र्ज्जति आहियत्ति बएज्जा एगे एवमाहंसु ५ एगे पुण एवमाहंसु ता अणुउडमेव चंदिमसूरिया अन्ने चयंति अन्ने उववजंति आहियत्ति वएज्जा एमे एवमाहंसु ६ एवं ता अणुअयणमेव ७ ता अणुसंवच्छरमेव ८ ता अणुजुगमेव ९ ता अणुवाससयमेव १० ता अणुवाससहरसमेव ११ ता अणुवाससय सहरसमेघ १२ ता अणुपुवमेव १३ ता अणुपुपसयमेव १४ ता अणुसहस्समेष १५ ता अणुपुवसय सहरसमेव १६ ता अणुपलि ओवममेव १७ ता अणुपलिओयमसयमेव १८ ता अणुपलि ओवमसहरसमेव १९ ता अणुपछि ओवमस्य सहरसमेव २० ता अणुसागरोवममेव २१ ता अणुसागरोवमसयमेव २२ ता अणुसागरोवमसहस्तमेव २३ ता अणुसागरोवमसयस हस्तमेव २४” पञ्चविंशतितमप्रतिपतिसुत्रं तु साक्षादेव सूत्रकृता दर्शितं, तदेवमुक्ताः परतीर्थिकप्रतिपत्तयः, एताश्च सर्वा अपि मिथ्यारूपास्तत एताभ्यः
For Parts Only
~ 524~
१७ प्राभृते
च्यवनोपपाती सू८८
॥२५७॥

Page Navigation
1 ... 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610