Book Title: Savruttik Aagam Sootraani 1 Part 21 Sooryapragyapti Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana

View full book text
Previous | Next

Page 581
________________ आगम (१६) प्रत सूत्रांक [ १०४ ] दीप अनुक्रम [१९४] “सूर्यप्रज्ञप्ति” – उपांगसूत्र -५ (मूलं + वृत्तिः) मूलं [ १०४] प्राभृत [२०], ------ - प्राभृतप्राभृत [-], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [१६] उपांगसूत्र- [ ५ ] "सूर्यप्रज्ञप्ति " मूलं एवं मलयगिरि-प्रणीता वृत्तिः Ja Eratur एगे एवमाहंसु, वयं पुण एवं वदामो-ता चंदिमसूरिया णं देवा णं महिडिया जाय महाणुभागा वरवत्थधरा वरमलधरा वराभरणधारी अवोच्छित्तिणपट्टताए अन्ने चयंति अण्णे उववज्जंति (सूत्रं १०४ ) ॥ 'ता कहं ते' इत्यादि, ता इति पूर्ववत् कथं ? - केन प्रकारेण चन्द्रादीनामनुभावः स्वरूपविशेष आख्यात इति वदेत् ?, एवमुक्ते भगवानेतद्विषये ये द्वे प्रतिपत्ती ते उपदर्शयति- 'तत्थ खलु' इत्यादि, तत्र चन्द्रादीनामनुभावविषये खल्विमे द्वे प्रतिपत्ती - परतीर्थिकाभ्युपगमरूपे प्रज्ञप्ते, तद्यथा - 'तत्थेगे' इत्यादि, तत्र तेषां द्वयानां परतीर्थिकानां मध्ये एके परतीर्थिका एवमाहुः, 'ता' इति तेषां परतीर्थिकानां प्रथमं स्वशिष्यं प्रत्यनेकवक्तव्यतोपक्रमे क्रमोपदर्शनार्थः, चन्द्रसूर्या णमिति वाक्यालङ्कारे नो जीवा - जीवरूपाः किन्त्वजीवाः, तथा नो घना - निविडप्रदेशोपचयाः किन्तु शुषिराः, तथा न वरबोन्दिधराः- प्रधान सजीव सुव्यक्तावयव शरीरो पेताः किन्तु कलेवराः-कलेवरमात्राः तथा नास्ति णमिति वाक्यालङ्कारे तेषां चन्द्रादीनामुत्थानं - ऊर्ध्वोभवनमितिरुपदर्शने वाशब्दो विकल्पे समुच्चये वा कर्म्म-उत्क्षेपणावक्षेपणादि बलं - | शारीरः प्राणो वीर्य - आन्तरोत्साहः 'पुरिसकार परक मे ' इति पुरुषकारः - पौरुषाभिमानः पराक्रमः स एव साधिताभि मतप्रयोजनः पुरुषकारश्च पराक्रमश्च पुरुषकारपराक्रममिति वाशब्दः सर्वत्रापि पूर्ववत्, तथा ते चन्द्रादित्याः 'नो विजुयं लवंति'त्ति नो विद्युतं प्रवर्त्तयन्ति नाप्यशनिं विद्युद्विशेषरूपं नापि गर्जितं - मेघध्वनिं किन्तु 'अहो पण 'मित्यादि चन्द्रादित्यानामधो णमिति पूर्ववत् वादरो वायुकायिकः सम्मूर्छति अधश्च बादरो वायुकायिकः सम्मूच्छर्ष 'विपि लबइ' इति विद्युतमपि प्रवर्त्तयति, अशनिमपि प्रवर्त्तयति, विद्युदादिरूपेण परिणमते इति भावः, अत्रोपसंहारमाह For Praise Only ~ 581 ~

Loading...

Page Navigation
1 ... 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610