Book Title: Savruttik Aagam Sootraani 1 Part 21 Sooryapragyapti Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana
View full book text
________________
आगम
(१६)
प्रत सूत्रांक [१०५R
-१०६]
दीप
अनुक्रम
[१९६
-१९७]
“सूर्यप्रज्ञप्ति” – उपांगसूत्र -५ (मूलं + वृत्तिः)
प्राभृत [२०],
• प्राभृतप्राभृत [-],
मूलं [ १०५ - १०६]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [१६] उपांगसूत्र- [५] "सूर्यप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्तिः
चन्द्रादि
॥२९३ ।।
सूर्यप्रज्ञ- न्धकारे तथा कालागुरुप्रवरकुन्दुरुतुरुष्कधूपस्य यो गन्धो मघमघायमानः उद्भूतः - इतस्ततो विप्रसृतस्तेनाभिरामं - २२० प्राभृतें तिवृत्तिः ४ रमणीयं तस्मिन् तत्र कुंदुरुक्क सिल्हकं, तथा शोभनो गन्धः तेन कृत्वा ( ० ९००० ) वरगन्धिकं - वरो गन्धो वर( मल० ) * गन्धः सोऽस्यास्तीति वरगन्धिकं, 'अतोऽनेकस्वरा' दितीकप्रत्ययः तस्मिन् अत एव गन्धवर्त्तिभूते तस्मिन् तादृशे शय-त्यान्वर्थः नीये 'उभयतः' उभयोः पार्श्वयोरुन्नते मध्येन च मध्यभागेन गम्भीरे 'सालिंगण वट्टिए'त्ति सहालिङ्गनवर्या-शरीर-सू १०५ प्रमाणेनोपधानेन वर्त्तते यत्तत्तथा, तथा 'उभयो बिव्बोयणे' इति उभयोः प्रदेशयोः शिरोऽन्तपादान्तलक्षणयोर्विधो-५ कामभोगाः सू १०६ यणे - उपधान के यत्र तत्तथा तत्र क्वचित् 'पण्णत्तगंडविब्बोयणेत्ति पाठः तत्रैवं व्युत्पत्तिः प्रज्ञया विशिष्टकर्म्मविषबुद्ध्या आप्ते प्राप्ते अतीव सुष्ठु परिकम्मिते इति भावः गण्डोपधानके यत्र तत्तथा तत्र, 'ओयवियतो मिपदुगुलपट्टपडिच्छायणे' ओयवियं सुपरिकम्मितं क्षौमिकं दुकूलं कार्पासिकमतसीमयं वा वस्त्रं तस्य युगलरूपो यः पट्टशाटकः स प्रतिच्छादनं- आच्छादनं यस्य तत्तथा तत्र, 'रसंसुयसंबुडे' रक्तांशुकेन- मशकगृहाभिधानेन वस्त्रविशेषेण संवृते-समअन्तत आवृते 'आईणगरूयचूरन वणीयतूलफासे' आजिनकं चर्ममयो वस्त्रविशेषः स च स्वभावादतिकोमलो भवति रुतं चकार्पासपक्ष्म बूरो- वनस्पतिविशेषः नवनीतं च-वक्षणं तूलश्च-अर्कतूल इति द्वन्द्वः अत एतेषामिव स्पर्शो | यस्य तत्तथा तस्मिन्, 'सुगन्धवरकुसुम चुण्णसयणोवयारकलिए' सुगन्धीनि यानि वरकुसुमानि ये च सुगन्धयचूर्णाःपटवासादयो ये च एतद्व्यतिरिक्तास्तथाविधाः शयनोपचारास्तेः कलिते, तथा तादृशया वक्तुमशक्य स्वरूपतया पुण्यवतां -योग्यया 'सिंगारागार चारुवेसाए ति शृङ्गारः-शृङ्गाररसपोषकः आकारः सन्निवेशविशेषो यस्य स शृङ्गाराकारः इत्थं
Eca
For Parts Only
~ 596~
॥२९३॥

Page Navigation
1 ... 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610