Book Title: Savruttik Aagam Sootraani 1 Part 21 Sooryapragyapti Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana

View full book text
Previous | Next

Page 604
________________ आगम (१६) "सूर्यप्रज्ञप्ति” – उपांगसूत्र-५ (मूलं+वृत्तिः ) प्राभृत [२०], ----------------- प्राभृतप्राभृत [-], ----------------- मूलं [१०७] + गाथा:(१-१५) पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१६] उपांगसूत्र- [१] "सूर्यप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [१०४ -१०८] कताकश्चक्रबादिः, भाववीरो द्विधा, तद्यथा-आगमतोनोआगमतश्च, तत्रागमतो ज्ञातोपयुक्तश्च वीरपदार्थे, नोआगमतो तिवत्तिः दुर्जयसमस्तान्तररिपुविदारणसमर्थः, तस्यैकान्तिकवीरत्वसद्भावात् , अनेनैव च नोआगमतो भाववीरेणाधिकार तस्यैव (मल) वर्तमानतीर्थाधिपतित्वात् अतस्तत्प्रतिपत्त्यर्थ वरग्रहणं, वीरेषु वरः-प्रधानो वीरवरो-वर्द्धमानस्वामी तस्य भगवतः अनुपमैश्वयादियुक्तस्य, वरग्रहणलब्धमेव भाववीरत्वं स्पष्टयति-'जरेत्यादि, जरा-वयोहानिलक्षणा मरणं-प्राणत्यागरूपं ॥२९७॥ क्लेशा:-शारीयों मानस्यश्चावाधाः दोपा-रोगादयः तै रहितस्य पादान सौख्योत्पादकान् विनयप्रणतो वन्दे नमस्करोमि ।। ॥ इति श्रीमलयगिरिविरचितायां सूर्यप्रज्ञप्तिटीकायां विंशतितमं प्राभृतं समाप्तम् ॥ वन्दे यथास्थिताशेषपदार्थप्रतिभासकम् । नित्योदितं तमोऽस्पृश्य, जैनसिद्धान्तभास्करम् ॥१॥ विजयन्तां गुणगुरवो गुरवो जिनतीर्थ भासनैकपराः । यद्वचनगुणादहमपि जातो लेशेन पटुबुद्धिः ॥२॥ सूर्यप्रज्ञप्तिमिमामतिगम्भीरां विवृण्वता कुशलम् । यदवापि मलयगिरिणा साधुजनस्तेन भवतु कृती ॥ ३ ॥ ||१-१५|| दीप अनुक्रम [१९८-२१४] हा इति श्रीमलयगिरिविरचिता सूर्यप्रज्ञप्तिटीकायुक्ता सूर्यप्रज्ञप्तिः समाप्सा ॥ || भाग सूर्यप्रज्ञप्ति-उवंगसूत्र [५] मूलं एवं मलयगिरिसूरिजी रचिता टीका परिसमाप्ता: मूल संशोधकः सम्पादकश्च पूज्य आनंदसागरसूरीश्वरजी महाराज साहेब किंचित् वैशिष्ट्य समर्पितेन सह पुन: संकलनकर्ता मुनि दीपरत्नसागरजी M.Com., M.Ed., Ph.D., श्रुतमहर्षि) । ~604~

Loading...

Page Navigation
1 ... 602 603 604 605 606 607 608 609 610