Book Title: Savruttik Aagam Sootraani 1 Part 21 Sooryapragyapti Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana
View full book text
________________
आगम (१६)
"सूर्यप्रज्ञप्ति” – उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभृत [२०], -------------------- प्राभृतप्राभृत , -------------------- मूलं [१०५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१६] उपांगसूत्र- [१] "सूर्यप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [१०५]
दीप
सूर्यप्रज्ञ-विदेत् !, एवमुक्त भगवानेतद्विषये ये द्वे परतीर्थिकप्रतिपत्ती ते उपदर्शयति-तत्थे त्यादि, तत्र-राहुकर्मविषये खल्विमे २० प्राभूते प्तिवृत्तिःल प्रतिपत्ती प्रज्ञप्ते, 'तत्धेगे'इत्यादि, तत्र-तेषां द्वयानां परतीथिकानां मध्ये एके परतीर्थिका एवमाहुः–ता इति पूर्व राहुक्रिया (मल व त् अस्ति णमिति वाक्यालङ्कारे स राहुनामा देवो यश्चन्द्र सूर्य वा गृह्णाति, अनोपसंहारमाह-एगे एवमाहेस. सू १०५ ॥२८८
एके पुण एवमाहंसु' एके पुनरेवमाहुः, ता इति पूर्ववत् , नास्ति स राहुनामा देयो यश्चन्द्र सूर्यं वा गृह्णाति, तदेयं प्रतिपत्तिद्वयमुपदर्य सम्मत्येतद्भावनार्थमाह-तत्थे'त्यादि, तत्र ये ते यादिनः एयमाहुः-अस्ति स राहुनामा देयो। यश्चन्द्रं सूर्य वा गृह्णातीति त एवमाहुः-त एवं स्वमतभावनिका कुर्वन्ति, 'ता राहू णमित्यादि, ता इति पूर्ववत् राहुर्दे वश्चन्द्र सूर्य वा गृह्णन् कदाचित बुधान्तेनैव गृहीत्वा वुध्नान्तेनैव मुञ्चति, अधोभागे गृहीत्वा अधोभागेनैव मुञ्चतीति भावः
कदाचित् बुनान्तेन गृहीत्या मूर्द्धान्तेन मुञ्चति, अधोभागेन गृहीत्या उपरितनेन भागेन मुञ्चतीत्यर्थः, अथवा कदाचित नामूर्द्धान्तेन गृहीत्या बुधान्तेन मुखति, यदिया मूर्द्धान्तेन गृहीत्वा मूर्धान्तेनैव मुथति, भावार्थः प्राग्यद् भावनीयः,
अथवा कदाचित् वामभुजान्तेन गृहीत्वा वामभुजान्तेन मुवति, किमुक्त भवति ?-चामपार्थेन गृहीत्या धामपार्थेनैव | मुञ्चति, यदिया वामभुजान्तेन गृहीत्वा दक्षिणभुजान्तेन मुञ्चति, अथवा कदाचित् दक्षिणभुजाम्तेन गृहीत्वा वामभुजा|न्तेन मुश्चति, यद्वा दक्षिणभुजान्तेन गृहीत्वा दक्षिणभुजान्तेनैव मुञ्चति, भावार्थः सुगमः, 'तत्य जे ते इत्यादि, तत्र-INTreen
तेषां द्वयानां परतीथिकानां मध्ये ये ते एवमाहुः यथा नास्ति स राहुर्देवो यश्चन्द्रं सूर्य वा गृह्णातीति ते एवमाहुः पा'तत्थ ण'मित्यादि, तब जगति णमिति वाक्यालङ्कारे इमे वक्ष्यमाणस्वरूपाः पञ्चदशभेदाः कृष्णाः पुद्गलाः प्रज्ञता
अनुक्रम [१९५]
~586~

Page Navigation
1 ... 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610