Book Title: Savruttik Aagam Sootraani 1 Part 21 Sooryapragyapti Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana
View full book text
________________
आगम (१६)
"सूर्यप्रज्ञप्ति” – उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभृत [२०], -------------------- प्राभृतप्राभृत , -------------------- मूलं [१०५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१६] उपांगसूत्र- [१] "सूर्यप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [१०५]
ॐ
-%
दीप
सूर्यमज्ञ- जया ण'मित्यादि, ता इति-तत्र यदा राहुदेव आगच्छन् कुतश्चित्स्थानात् गच्छन् वा क्वापि स्थाने विकुर्वन् वा-श्वेच्छ- २० प्राभृते विवृत्तिः (मल)
या तां तां विकियां कुर्वन् वा परिचरणबुद्ध्या इतस्ततो गच्छन् या चन्द्रस्य वा सूर्यस्य वा लेश्या-विमानगतधवलि-1 राहुक्रिया
मानं 'पुरच्छिमेणं'ति पौरस्त्येनावृत्त्याग्रभागेनावृत्त्येत्यर्थः, पाश्चात्यभागेन व्यतिब्रजति-व्यतिकामति तदा णमितिधिकार। ॥२८९॥ माग्वत् पौरस्त्येन चन्द्रः सूर्यो वाऽऽस्मानं दर्शयति पश्चिमभागेन राहा, किमुक्तं भवति !-तदा मोक्षकाले चन्द्रः सूयो सू१०४
&वा पूर्वदिग्भागे प्रकटं उपलभ्यते अधस्ताच्च पश्चिमभागे राहुरिति, 'एवं जया णं राह' इत्याद्यपि दक्षिणोत्तरविषयं
सूत्र भावनीयं, 'एएण'मित्यादि, एतेनानन्तरोदितेनाभिटापेन 'पञ्चत्थिमेणं आवरेत्ता पुरच्छिमेणं वीइवयइ उत्तरेणं| | आषरित्ता दाहिणेणं बीईवयइ'इत्येतविषये अपि द्वे सूत्रे वक्तव्ये, ते चैवम्-'ता जया णं राहू देवे आगच्छमाणे० & विचमाणे वा० चंदस्स या सूरस्स वा लेसं पञ्चस्थिमेणं आवरित्ता पुरछिमेणं बीइययह तया णं पञ्चस्थिमेणं चंदे सूरे बा
उबदंसेइ पुरच्छिमे णं राहू, एवं द्वितीयसूत्रेऽपि वक्तन्यं, एवं जया णमित्यादीनि दक्षिणपूर्वोत्तरपश्चिमदक्षिणपश्चिमो-12 |त्तरपूर्वोत्तरपश्चिमदक्षिणपूर्वोत्तरपूर्वदक्षिणपश्चिमविषयाण्यपि चत्वारि सूत्राणि भावनीयानि, 'ता जया 'मित्यादि, सुगम, नवरमयं भावार्थः-यदा चन्द्रस्य सूर्यस्य बा लेश्यामावृत्य स्थितो भवति राहुस्तदा लोके एवमुक्तिर्यथा राहुणा चन्द्रः सूर्यो या गृहीत इति, यदा तु राहुलेश्यामावृत्य पार्थेन व्यतिक्रामति तदैवं मनुष्याणामुक्तिः यथा चन्द्रेण सूर्येण||॥२८९।।
बा राहोः कुक्षिभिन्ना, राहोः कुक्षि भित्त्वा चन्द्रः सूर्यो वा निर्गत इति भायः, यदा च राहुश्चन्द्रस्य सूर्यस्य वा लेश्या&ामावृत्य प्रत्ययष्यष्कते-पश्चादवसति तदैवं मनुष्यलोके मनुष्याः प्रबदन्ति, यथा-राहुणा चन्द्रः सूर्यो वा वान्त इति,
अनुक्रम [१९५]
*%%
~588~

Page Navigation
1 ... 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610