Book Title: Savruttik Aagam Sootraani 1 Part 21 Sooryapragyapti Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana
View full book text
________________
आगम
(१६)
प्रत
सूत्रांक
[ १०५ ]
दीप
अनुक्रम
[१९५]
“सूर्यप्रज्ञप्ति” – उपांगसूत्र -५ (मूलं + वृत्तिः)
- प्राभृतप्राभृत [-],
मूलं [१०५]
प्राभृत [२०], ------ पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र- [ १६ ] उपांगसूत्र- [५] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
॥२९०॥
सूर्यप्रज्ञ-समये रक्तो भवति-राहुविमानेनोपरक्तो भवति, सर्वात्मना राहुविमानेनाच्छादितो भवतीत्यर्थः, अवशेषे समये प्रतिसिवृत्तिः ४ पद्वितीया तृतीयादिकाले चन्द्रो रक्तश्च भवति विरक्तश्च भवति, देशेन राहुविमानेनाच्छादितो भवति देशतश्चानाच्छा( मल० ) दित इत्यर्थः, शुक्लपक्षस्य प्रतिपद आरम्य पुनस्तमेव पञ्चदशं २ भागं प्रतितिथि उपदर्शयन् प्रकटीकुर्वन् तिष्ठति, | तद्यथा- प्रथमायां प्रतिपलक्षणायां तिथौ प्रथमं पञ्चदशभागं प्रकटीकरोति द्वितीयायां द्वितीयं एवं यावत् पञ्चदश्यां पौर्णमास्यां पञ्चदशं पञ्चदशभागं, चरमसमये पौर्णमासीचरमसमये चन्द्रः सर्वात्मना विरक्तो भवति, सर्वात्मना प्रक|टीभवतीत्यर्थः, लेशतोऽपि राहुविमानेनानाच्छादितत्यात्, आह-शुकपक्षे कृष्णपक्षे वा कतिपयान् दिवसान् यावत् राहुविमानं वृत्तमुपलभ्यते, यथा ग्रहणकाले पर्वराहुः कतिपयांश्च दिवसान् यावन्न तथा ततः किमत्र कारणमिति ?, उच्यते, इह येषु दिवसेध्यतिशयेन तमसाऽभिभूयते शशी तेषु तद्विमानं वृत्तमाभाति, चन्द्रप्रभाया बाहुल्येन प्रसराभावतो राहुविमानस्य यथावस्थिततयोपलम्भात्, येषु पुनश्चन्द्रो भूयान् प्रकटो भवति तेषु न चन्द्रप्रभा राहुविमानेनाभिभूयते किन्त्वति बहुलतया चन्द्रप्रभयैव स्तोकं २ राहुविमानप्रभाया अभिभवस्ततो न वृत्ततोपलम्भः, पर्वराहुविमानं च ध्रुवराहुविमानादतीव तमशेबहुलं ततस्तस्य स्तोकस्यापि न चन्द्रस्य प्रभयाऽभिभवसम्भव इति तस्य स्तोकरूपस्यापि वृत्तत्येनोपलब्धिः तथा चाह विशेषणवत्यां जिनभद्रगणिक्षमाश्रमण:- "वच्छेओ कइवयदिवसे धुबराहुणो विभाणरस दीसह परं न दीसह जह गहणे पबराहुस्स ॥ १ ॥ " आचार्य आह-अश्वत्थं नहि तमसाऽभिभूयते जं ससी विमुच्चंतो । तेणं बट्टच्छेओ गहणे उ तमो तमोबहुलो ||२||” 'तत्थ णं जे से' इत्यादि, तत्र योऽसौ पर्वराहुः स जपन्येन
Education in
For Park Use Only
~ 590~
२० प्राभृते राहुक्रिया
धिकारः सू १०४
| ॥२९० ॥
wor

Page Navigation
1 ... 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610