Book Title: Savruttik Aagam Sootraani 1 Part 21 Sooryapragyapti Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana

View full book text
Previous | Next

Page 568
________________ आगम (१६) "सूर्यप्रज्ञप्ति” – उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभृत [१९], -------------------- प्राभृतप्राभृत ,-------------------- मूलं [१००] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१६] उपांगसूत्र- [१] "सूर्यप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत निवृत्तिः सूत्रांक [१००] गाथा: 05% सूर्यप्रज्ञा याङ्गसूत्र-'सुकपक्खस्स दिवसे २ चंदो बावहिं भागे परिवहुइति तदप्येवमेव व्याख्येयं, सम्प्रदायवशाद्धि सूत्र ||१९प्राभृते व्याख्येयं, न स्वमनीपिकया, सम्प्रदायश्च यथोक्तस्वरूप इति, तत्र शुक्लपक्षस्य दिवसे यत्-वस्मात्कारणात् चन्द्रो द्वापष्टिं चन्द्रवृक्ष्या (मल०) २ भागान-द्वापष्टिभागसत्कान् चतुरश्चतुरो भागान् यावत्परिवर्द्धते, 'कालेन' कृष्णपक्षेन पुनर्दिवसे दिवसे तानेवदि चन्द्रा२७माद्वापष्टिभागसत्कान् चतुरश्चतुरो भागान् क्षपयति-परिहापयति । एतदेव ध्याचष्टे-पन्नरस'इत्यादि. कृष्णपक्षे प्रतिदि-मादानामूवा वसं राहुविमानं स्वकीयेन पञ्चदशेन भागेन चन्द्रविमानं पञ्चदशमेव भागं वृणोति-आच्छादयति, शुक्लपक्षे तु पुनस्तमेव | स्पन्नत्वादि सू१०० |मतिदिवस पञ्चदशभागं आत्मीयेन पञ्चदशभागेन व्यतिक्रामति-मुञ्चति, किमुक्कं भवति ।-कृष्णपक्षे प्रतिपद आर-| भ्यात्मीयेन पञ्चदशेन भागेन प्रतिदिवसमेकैकं पञ्चदशभागमुपरितनभागादारभ्यावृणोति, शुक्लपक्षे तु प्रतिपद आरभ्य 2 |तेनैव क्रमेण प्रतिदिवसमेकैकं पञ्चदशभागं प्रकटीकरोति, तेन जगति चन्द्रमण्डलवृद्धिहानी प्रतिभासेते, स्वरूपतः । पुनश्चन्द्रमण्डलमवस्थितमेव । तथा चाह–एवं वहुई'इत्यादि, एवं-राहुविमानेन प्रतिदिवस क्रमेणानावरणकरणतो वर्द्धते-बर्द्धमानः प्रतिभासते चन्द्रः, एवं-राहुविमानेन प्रतिदिवस क्रमेणावरणकरणतः प्रतिहानिः-प्रतिहानिप्रतिभासो | भवति चन्द्रस्य विषये, एतेनैवानुभावेन कारणेन एकः पक्षः कालः-कृष्णो भवति, यत्र चन्द्रस्य परिहानिः प्रतिभासते, एकस्तु ज्योत्स्न:-शुक्लो यत्र चन्द्रविषयो वृद्धिप्रतिभासः । 'अंतो'इत्यादि, अन्तः-मध्ये मनुष्यक्षेत्रे-मनुष्यस्य । क्षेत्रस्य पञ्चविधा ज्योतिषकार, तद्यथा-चन्द्राः सूर्य ग्रहगणाश्चशब्दानक्षत्राणि तारकाश्च भवन्ति, पारोपगा:-चारयुक्ताः, 'तेण पर'मित्यादि, तेनेति प्राकृतत्वात् पञ्चम्यथें तृतीया, ततो मनुष्यक्षेत्रात् परं यानि शेषाणि चन्द्रादित्यग्र दीप अनुक्रम [१२९-१९२]] * ~568~

Loading...

Page Navigation
1 ... 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610