Book Title: Savruttik Aagam Sootraani 1 Part 21 Sooryapragyapti Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana

View full book text
Previous | Next

Page 574
________________ आगम (१६) "सूर्यप्रज्ञप्ति” – उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभृत [१९], -------------------- प्राभृतप्राभृत ,-------------------- मूलं [१००] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१६] उपांगसूत्र- [१] "सूर्यप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [१००] गाथा: सूर्यप्रज्ञ- देव व्याचष्टे-'मन्दातपलेश्याः' मन्दा-अनत्युष्णस्वभावा आतपरूपा लेश्या-रश्मिसङ्घातो येषां ते तथा, पुनः कथंभूता- १९ प्राभृते तिवृत्तिःश्चन्द्रादित्या इत्याह-चित्रान्तरलेश्याः चित्रमन्तरं-अन्तरालं लेश्या च येषां ते तथा, भावार्थश्चास्य पदस्य प्रागेवोपद-पुष्करोदाद (मल०)शर्शितः, ते इत्थंभूताश्चन्द्रादित्याः परस्परमयगाढाभिलेश्याभिः, तथाहि-चन्द्रमसा सूर्याणां च प्रत्येक लेश्या योजनशत-IPायः सू१०१ सहस्रममाणविस्ताराचन्द्रसूर्याणां च सूचीपतचा व्यवस्थितानां परस्परमन्तरं पञ्चाशत् योजनसहस्राणि ततश्चन्द्रप्रभा-18 ॥२८॥ सम्मिश्राः सूर्यप्रभाः सूर्यप्रभासम्मिश्राश्चन्द्रमभाः, इत्थं परस्परमवगाढाभिलेश्याभिः कूटानीव-पर्वतोपरिव्यवस्थितशिखराणीव स्थानस्थिता:-सदैव एकत्र स्थाने स्थिताः तान् प्रदेशान्-स्वस्वप्रत्यासन्नान उद्योतयन्ति अवभासयन्ति ताप-IPL यन्ति प्रकाशयन्ति, 'ता तेसि णं देवाणं जाहे इंदे चयईत्यादि प्राग्यद् व्याख्येयं । | ता पुक्खरचरं णं दीवं पुक्खरोदे णामं समुद्दे चट्टे वलयाकारसंठाणसंठिते सबजाव चिट्ठति, ता पुक्खरोदे णं समुद्दे कि समचलवालसंठिते जाय णो विसमचकवालसंठिते, ता पुक्खरोदे णं समुद्दे केवतियं चकवालवि-13 क्खंभेणं केवइयं परिक्षेवेणं आहितेति वदेज्जा ?, ता संखेजाई जोयणसहस्साई आयामविक्खंभेणं संखे. जाई जोयणसहस्साई परिक्खेवेणं आहितेति बदेजा, ता पुक्खरवरोदे गं समुदे केवतिया चंदा पभासेंस वा ३ पुच्छा तहेब, तहेव ता पुक्खरोदे णं समुद्दे संखेज्जा चंदा पभासें सु वा ३ जाव संखेजाओ तारागणकोडाकोडीओ सोभं सोभेसु वा ३ । एतेणं अभिलावेणं वरुणवरे दीवे वरुणोदे समुद्दे ४ खीरवरे दीवे खीर-18 चरे समुदे ५ घतवरे दीवे घतोदे समुद६ खोतवरे दीवे खोतोदे समुदे ७ णंदिस्सरवरे दीवे गंदिस्सवरे दीप अनुक्रम [१२९-१९२] अत्र सूत्र १०१ एव वर्तते परन्तु मूल-संपादकस्य किञ्चित् स्खलनत्वात् अस्य सूत्रक्रमस्य नोन्ध-करणे सूत्रान्ते सूत्रक्रम १०३ लिखितं ~574~

Loading...

Page Navigation
1 ... 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610