________________
आगम (१६)
"सूर्यप्रज्ञप्ति” – उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभृत [१९], -------------------- प्राभृतप्राभृत ,-------------------- मूलं [१००] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१६] उपांगसूत्र- [१] "सूर्यप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
[१००]
गाथा:
सूर्यप्रज्ञ- देव व्याचष्टे-'मन्दातपलेश्याः' मन्दा-अनत्युष्णस्वभावा आतपरूपा लेश्या-रश्मिसङ्घातो येषां ते तथा, पुनः कथंभूता- १९ प्राभृते तिवृत्तिःश्चन्द्रादित्या इत्याह-चित्रान्तरलेश्याः चित्रमन्तरं-अन्तरालं लेश्या च येषां ते तथा, भावार्थश्चास्य पदस्य प्रागेवोपद-पुष्करोदाद (मल०)शर्शितः, ते इत्थंभूताश्चन्द्रादित्याः परस्परमयगाढाभिलेश्याभिः, तथाहि-चन्द्रमसा सूर्याणां च प्रत्येक लेश्या योजनशत-IPायः सू१०१
सहस्रममाणविस्ताराचन्द्रसूर्याणां च सूचीपतचा व्यवस्थितानां परस्परमन्तरं पञ्चाशत् योजनसहस्राणि ततश्चन्द्रप्रभा-18 ॥२८॥
सम्मिश्राः सूर्यप्रभाः सूर्यप्रभासम्मिश्राश्चन्द्रमभाः, इत्थं परस्परमवगाढाभिलेश्याभिः कूटानीव-पर्वतोपरिव्यवस्थितशिखराणीव स्थानस्थिता:-सदैव एकत्र स्थाने स्थिताः तान् प्रदेशान्-स्वस्वप्रत्यासन्नान उद्योतयन्ति अवभासयन्ति ताप-IPL यन्ति प्रकाशयन्ति, 'ता तेसि णं देवाणं जाहे इंदे चयईत्यादि प्राग्यद् व्याख्येयं । | ता पुक्खरचरं णं दीवं पुक्खरोदे णामं समुद्दे चट्टे वलयाकारसंठाणसंठिते सबजाव चिट्ठति, ता पुक्खरोदे णं
समुद्दे कि समचलवालसंठिते जाय णो विसमचकवालसंठिते, ता पुक्खरोदे णं समुद्दे केवतियं चकवालवि-13 क्खंभेणं केवइयं परिक्षेवेणं आहितेति वदेज्जा ?, ता संखेजाई जोयणसहस्साई आयामविक्खंभेणं संखे. जाई जोयणसहस्साई परिक्खेवेणं आहितेति बदेजा, ता पुक्खरवरोदे गं समुदे केवतिया चंदा पभासेंस वा ३ पुच्छा तहेब, तहेव ता पुक्खरोदे णं समुद्दे संखेज्जा चंदा पभासें सु वा ३ जाव संखेजाओ तारागणकोडाकोडीओ सोभं सोभेसु वा ३ । एतेणं अभिलावेणं वरुणवरे दीवे वरुणोदे समुद्दे ४ खीरवरे दीवे खीर-18 चरे समुदे ५ घतवरे दीवे घतोदे समुद६ खोतवरे दीवे खोतोदे समुदे ७ णंदिस्सरवरे दीवे गंदिस्सवरे
दीप अनुक्रम [१२९-१९२]
अत्र सूत्र १०१ एव वर्तते परन्तु मूल-संपादकस्य किञ्चित् स्खलनत्वात् अस्य सूत्रक्रमस्य नोन्ध-करणे सूत्रान्ते सूत्रक्रम १०३ लिखितं
~574~