Book Title: Savruttik Aagam Sootraani 1 Part 21 Sooryapragyapti Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana
View full book text
________________
आगम (१६)
"सूर्यप्रज्ञप्ति” – उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभृत [१९], -------------------- प्राभृतप्राभृत F], -------------------- मूलं [१००] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१६] उपांगसूत्र- [१] "सूर्यप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
(मल०)
[१००]
२८०||
गाथा:
तावन्त एव सूर्याः, एवं सर्वेष्वपि द्वीपसमुद्रेषु एतत्करणवशाच्चन्द्रसङ्ख्या प्रतिपत्तव्या । सम्प्रति प्रतिद्वीप प्रतिसमुद्रं १९प्राभृते धिवृत्तिः च ग्रहनक्षत्रतारापरिमाणपरिज्ञानोपाथमाह-रिक्खग्गहतारग्ग'मित्यादि, अत्रापशब्दः परिणामवाची यन्त्र द्वीपे समुदचन्द्रप्रसा
वा नक्षत्रपरिमाणं ग्रहपरिमाणं तारापरिमाणं वा ज्ञातुमिच्छसि तस्य द्वीपस्य समुद्रस्य वा सम्बन्धिभिः शशिभिरेकस्य दा-दिचन्द्राशिनः परिवारभूतं नक्षत्रपरिमाणं ग्रहपरिमाणं तारापरिमाणं च गुणितं सत् यावद् भवति तावत्प्रमाणं तत्र द्वीपे समुद्रे वाचा ट्रानिक्षत्रपरिमाणं ग्रहपरिमाणं तारापरिमाणमिति, यथा-लवणसमुद्रे किल नक्षत्रादिपरिमाणं ज्ञातुमिष्टं लवणसमुद्रे च शशि
त्पन्नत्वाद्रि
|सू १०० नश्चत्वारस्तत एकस्य शशिनः परिधारभूतानि यान्यष्टाविंशतिनक्षत्राणि तानि चतुर्भिर्गुण्यन्ते जातं द्वादशोत्तरं शतंग एतावन्ति लवणसमुद्रे नक्षत्राणि, तथा अष्टाशीतिहा एकस्य माशिनः परिवारभूतास्ते चतुर्भिर्गुण्यन्ते जातानि त्रीणि 2 शतानि द्विपश्चाशदधिकानि ३५२ एतावन्तो लवणसमुद्रे ग्रहाः, तथा एकस्य शशिनः परिवारभूतानि तारागणकोटी-1 कोटीनां पटूपष्टिः सहस्राणि नव शतानि पञ्चसप्तत्यधिकानि तानि चतुर्भिर्गुण्यन्ते जातानि कोटिकोटीना द्वे लक्षे सप्त
पष्टिः सहस्राणि नव शतानि २६७९०००००००००००००००० एतावत्यो लवणसमुद्रे तारागणकोटीकोटयः, एवरूपा| हाच नक्षत्रादीनां सङ्ख्या प्रागेवोक्ता, एवं सर्वेष्यपि द्वीपसमुद्रेषु नक्षत्रादिसण्यापरिमाणं परिभाबनीयं । 'पहिया इत्यादि. KIमानुपनगस्य-मानुषोत्तरस्य पर्वतस्य बहिश्चन्द्रसूर्याणां तेजांसि अवस्थितानि भवन्ति, किमुक्तं भवति ?-सूर्याः सदैवान-14॥२०॥ त्युष्णतेजसो नतु जातुचिदपि मनुष्यलोके ग्रीष्मकाल इवात्युष्णतेजसः, चन्द्रमसोऽपि सर्वदैवानतिशीतलेश्याका नतु | कदाचनाप्यन्तर्मनुष्यक्षेत्रस्य शिशिरकाल इवातिशीततेजसः, तथा मनुष्यक्षेत्राहिः सर्वेऽपि चन्द्राः सर्वदेवाभिजिता
-X-CRY
दीप अनुक्रम [१२९-१९२]]
--
SAREastatinintenmation
~570~

Page Navigation
1 ... 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610