________________
आगम
(१६)
प्रत
सूत्रांक
[५]
दीप
अनुक्रम [११३]
“सूर्यप्रज्ञप्ति” – उपांगसूत्र- ५ ( मूलं + वृत्ति:)
---- प्राभृतप्राभृत [-],
मूलं [८५]
प्राभृत [१५], ---- पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [१६] उपांगसूत्र- [ ५ ] "सूर्यप्रज्ञप्ति " मूलं एवं मलयगिरि-प्रणीता वृत्तिः
॥२५१॥
सूर्यप्रज्ञ । किमुक्तं भवति ? - चतुर्द्दश परिपूर्णानि मण्डलानि पञ्चदशस्य च मण्डलस्य चतुर्नवतिं चतुर्विंशत्यधिकशतभागान् चरति, विवृत्तिः ४२) तथाहि---यदि चतुर्विंशत्यधिकेन पर्वशतेन नव शतानि पञ्चदशोत्तराणि मण्डलानां लभ्यन्ते ततो द्वाभ्यां किं लभामहे ?, ( मल०) राशित्रयस्थापना - १२४ । ९१५।२ । अत्रान्त्येन राशिना मध्यराशेर्गुणनं जातान्यष्टादश शतानि त्रिंशदधिकानि १८३०, एतेषामायेन राशिना चतुर्थिशत्यधिकेन शतेन भागहरणं, लब्धानि चतुर्दश मण्डलानि पञ्चदशस्य च मण्डलस्य चतुर्न४) वतिश्चतुर्विंशत्यधिकशतभागाः ४ इति 'ता चन्द्रेण मित्यादि नक्षत्रविषयं प्रश्नसूत्रं सुगमं, भगवानाह - 'ता पण्णरसेत्यादि, पञ्चदश मण्डलानि चतुर्भागन्यूनानि चरति पटू च चतुर्विंशत्यधिकशतभागान् मण्डलस्य, किमुक्तं * भवति ? - परिपूर्णानि चतुर्दश मण्डलानि चरति पञ्चदशस्य च मण्डलस्य नवनवतिं चतुर्विंशत्यधिकशतभागान्, तथाहियदि चतुर्विंशत्यधिकेन पर्वशतेनाष्टादश शतानि पञ्चत्रिंशदधिकानि अर्द्ध मण्डलानां लभ्यन्ते ततो द्वाभ्यां पर्वभ्यां किं लभामहे ?, राशित्रयस्थापना - १२४ । १८३५ । २ । अत्रान्त्येन राशिना द्विकलक्षणेन मध्यराशेर्गुणनं जातानि पत्रि शच्छतानि सप्तत्यधिकानि ३६७०, एतेषामाद्येन राशिना चतुर्विंशत्यधिकशतरूपेण भागहरणं, लब्धा एकोनविंशत् शेषा तिष्ठति चतुःसप्ततिः, इदं चार्द्धमण्डलगतं परिमाणं, द्वाभ्यां चार्द्धमण्डलाभ्यामेकं परिपूर्ण मण्डलं ततोऽस्य राशे - द्विकेन भागहारो लब्धानि चतुर्द्दश मण्डलानि पञ्चदशस्य च मण्डलस्य नवनवतिश्चतुर्विंशत्यधिकशतभागाः १४ । १२४ । साम्प्रतं ऋतुमासमधिकृत्य चन्द्रादीनां मण्डलनिरूपणां करोति- 'ता उउमासेण नंदे' इत्यादि ऋतुमासेन - कर्ममासेन ॥ २५९ ॥ चन्द्रः कति मण्डलानि चरति १, भगवानाह - 'ता चोदसे त्यादि चतुर्द्दश मण्डलानि चरति पञ्चदशस्य मण्ड
|
Ja Eucation
For Para Use Only
१५ प्राभूते नक्षत्रादिमासैश्चन्द्रादीनां चारः
सू८५
~512~