________________
आगम (१६)
"सूर्यप्रज्ञप्ति” – उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभृत [१५], -------------------- प्राभृतप्राभृत F], -------------------- मूलं [८५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१६]उपांगसूत्र- [५] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
[८५]
OCASSEOCOCCANceec
मालस्य त्रिंशतमेकपष्टिभागान् , तथाहि-यदि एकपल्या कर्ममासैरष्टौ शतानि चतुरशीत्यधिकानि मण्डलाना दालभ्यन्ते तत एकेन कर्ममासेन किं लभामहे !, राशित्रयस्थापना । ६१४८८४ । १ । अत्रान्त्येन राशिना एककल
क्षणेन मध्यराशेगुणनं जातः स तायानेव तस्य एकषष्ट्या भागहरणं लब्धानि परिपूर्णानि चतुर्दश मण्डलानि पञ्चदशस्य । |च मण्डलस्य त्रिंशदेकषष्टिभागाः । १४ । 'ता उउमासेण'मित्यादि सूर्यविषयं प्रश्नसूत्रं सुगर्म, भगवानाह-'ता
पन्नरसे'त्यादि, पञ्चदश परिपूर्णानि मण्डलानि चरति, तथाहि-यद्येक पट्या कर्ममासनव शतानि पञ्चदशोत्तराणि PAIसूर्यमण्डलानां लभ्यन्ते तत एकेन कर्ममामेन किं लभामहे !, राशित्रयस्थापना । ६१ । ९१५ । १। अत्रान्स्येन
राशिना मध्यराशिगुण्यते जातः स तावानेव तस्य एकपट्या भागहरण रब्धानि परिपूर्णानि पञ्चदश मण्डलानि १५, 'ता उउमासेण'मित्यादि नक्षत्रविषयं प्रश्नसूत्रं सुगम, भगवानाह--'ता पन्नरसे'त्यादि, पञ्चदश मण्डलानि चरति, पोडशस्य च मण्डलस्य पश्च द्वाविंशशतभागान , तथाहि-यदि द्वारिंशेन कम्ममासशतेनाष्टादश शतानि पञ्चत्रिंशदधि|कानि मण्डलानां नक्षत्रस्य लभ्यन्ते तत एकेन कर्ममासेन किंठभामहे !, राशित्रयस्थापना १२२ । १८३५ । १ अत्रान्त्येन राशिना मध्यराशेगुणनं जातः स तावानेव तस्यायेन राशिना द्वाविंशत्यधिकशतरूपेण भागहरणं लब्धानि पञ्चदश मण्डलानि पोडशस्य च पञ्च द्वाविंशशतभागाः १५ । ३३ । सम्पति सूर्यमासमधिकृत्य चन्द्रादीनां मण्डलानि । निरूपयति-ता आइचण'मित्यादि, ता इति पूर्ववत् , आदित्येन मासेन चन्द्रः कति मण्डलानि चरति !, भगयानाह-चतुर्दश मण्डलानि चरति पञ्चदशस्य च मण्डलस्य एकादश पञ्चभागान् , तथाहि-यदि षष्ट्या सूर्यमासैरष्टौ
दीप अनुक्रम [११३]
~513~