Book Title: Savruttik Aagam Sootraani 1 Part 21 Sooryapragyapti Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana

View full book text
Previous | Next

Page 521
________________ आगम (१६) प्रत सूत्रांक [६] दीप अनुक्रम [११४] “सूर्यप्रज्ञप्ति” – उपांगसूत्र- ५ ( मूलं + वृत्ति:) ----- प्राभृतप्राभृत [-], मूलं [८६] प्राभृत [१५], ---- पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित ..आगमसूत्र - [१६] उपांगसूत्र- [५] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीता वृत्तिः ततस्तैश्चतुःपञ्चाशता सहस्त्रैर्नवभिः शतैरष्टादश शतानि पञ्चत्रिंशदधिकानि गुण्यन्ते, जाता दश कोटयः सप्त लक्षा एक| चत्वारिंशत्सहस्राणि पञ्च शतानि १००७४१५००, अर्द्धमण्डलानि चेह ज्ञातुमिष्टानि तत एकस्य शतसहस्रस्याष्टानवतेश्व | शतानामर्द्धे यानि चतुःपञ्चाशत्सहस्राणि नय शतानि तैर्भागो हियते, लब्धानि अष्टादश शतानि पञ्चत्रिंशदधिकानि | अर्द्ध मण्डलानामिति । सम्प्रति सकलप्राभृतग तमुपसंहारमाह--' इचेसा मुहुत्तगई' इत्यादि, इति एवमुक्तेन प्रकारेण एषाअनन्तरोदिता मुहूर्त्तगतिः प्रतिमुहूर्त चन्द्र सूर्य नक्षत्राणां गतिपरिमाणं तथा ऋक्षादिमासान्-नक्षत्रमासं चन्द्रमासं सूर्यमासमभिवर्द्धितना तथा रात्रिन्दिवं तथा युगं चाधिकृत्य मण्डलप्रविभक्तिः- मण्डलप्रविभागो वैविकत्येन मण्डलसङ्ख्यामरूपणा इत्यर्थः तथा शीघ्रगत्तिरूपं वस्तु आख्यातमित्येतद् ब्रवीमि अहं, इदं च भगवद्वचनमतः सम्यक्त्वेन पूर्वोक्तं श्रद्धेयं ॥ इति श्रीमलयगिरिविरचितायां सूर्यप्रज्ञप्तिटीकायां पञ्चदशं प्राभृतं समाप्तम् ॥ तदेवमुक्तं पञ्चदशं प्राभृतं सम्प्रति षोडशमारभ्यते, तस्य चायमर्धाधिकारो यथा 'कथं ज्योत्स्नालक्षणमाख्यात' मिति तत एवं रूपमेव प्रश्नसूत्रमाह ता कहते दोसिणाखणे आहितेति बदेखा ? ता चंदलेसादी य दोसिणादी य दोसिणाई य चंदले* सादी य के अहे लिक्खणे १, ता एकट्ठे एगलक्खणे, ता सूरलेस्सादी य आयवेद य आतवेतिय सूरतेस्सादी य के अहे किंलक्खणे ?, ता एगट्ठे एगलक्खणे, ता अंधकारेति य छायाइ य छायाति य अंधकारे लि य के अट्ठे किंलक्खणे ?, ता एगट्टे एगलक्खणे || (सूत्रं० ८७) सोलसमं पाहुडं समत्तं ॥ | अत्र पञ्चदशं प्राभृतं परिसमाप्तं For Parts Only अथ षोडशं प्राभृतं आरभ्यते ~ 521~ www.ra

Loading...

Page Navigation
1 ... 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610