________________
आगम
(१६)
प्रत
सूत्रांक
[६]
दीप
अनुक्रम
[११४]
“सूर्यप्रज्ञप्ति” – उपांगसूत्र- ५ ( मूलं + वृत्ति:)
----- प्राभृतप्राभृत [-],
मूलं [८६]
प्राभृत [१५], ---- पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित ..आगमसूत्र - [१६] उपांगसूत्र- [५] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
ततस्तैश्चतुःपञ्चाशता सहस्त्रैर्नवभिः शतैरष्टादश शतानि पञ्चत्रिंशदधिकानि गुण्यन्ते, जाता दश कोटयः सप्त लक्षा एक| चत्वारिंशत्सहस्राणि पञ्च शतानि १००७४१५००, अर्द्धमण्डलानि चेह ज्ञातुमिष्टानि तत एकस्य शतसहस्रस्याष्टानवतेश्व | शतानामर्द्धे यानि चतुःपञ्चाशत्सहस्राणि नय शतानि तैर्भागो हियते, लब्धानि अष्टादश शतानि पञ्चत्रिंशदधिकानि | अर्द्ध मण्डलानामिति । सम्प्रति सकलप्राभृतग तमुपसंहारमाह--' इचेसा मुहुत्तगई' इत्यादि, इति एवमुक्तेन प्रकारेण एषाअनन्तरोदिता मुहूर्त्तगतिः प्रतिमुहूर्त चन्द्र सूर्य नक्षत्राणां गतिपरिमाणं तथा ऋक्षादिमासान्-नक्षत्रमासं चन्द्रमासं सूर्यमासमभिवर्द्धितना तथा रात्रिन्दिवं तथा युगं चाधिकृत्य मण्डलप्रविभक्तिः- मण्डलप्रविभागो वैविकत्येन मण्डलसङ्ख्यामरूपणा इत्यर्थः तथा शीघ्रगत्तिरूपं वस्तु आख्यातमित्येतद् ब्रवीमि अहं, इदं च भगवद्वचनमतः सम्यक्त्वेन पूर्वोक्तं श्रद्धेयं ॥ इति श्रीमलयगिरिविरचितायां सूर्यप्रज्ञप्तिटीकायां पञ्चदशं प्राभृतं समाप्तम् ॥
तदेवमुक्तं पञ्चदशं प्राभृतं सम्प्रति षोडशमारभ्यते, तस्य चायमर्धाधिकारो यथा 'कथं ज्योत्स्नालक्षणमाख्यात' मिति तत एवं रूपमेव प्रश्नसूत्रमाह
ता कहते दोसिणाखणे आहितेति बदेखा ? ता चंदलेसादी य दोसिणादी य दोसिणाई य चंदले* सादी य के अहे लिक्खणे १, ता एकट्ठे एगलक्खणे, ता सूरलेस्सादी य आयवेद य आतवेतिय सूरतेस्सादी य के अहे किंलक्खणे ?, ता एगट्ठे एगलक्खणे, ता अंधकारेति य छायाइ य छायाति य अंधकारे लि य के अट्ठे किंलक्खणे ?, ता एगट्टे एगलक्खणे || (सूत्रं० ८७) सोलसमं पाहुडं समत्तं ॥
| अत्र पञ्चदशं प्राभृतं परिसमाप्तं
For Parts Only
अथ षोडशं प्राभृतं आरभ्यते
~ 521~
www.ra